SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० २, गौतमस्य भिक्षाचर्यार्थगमनम् २०७ यथा प्रज्ञप्तौ-भगवतीसूत्रे यथा कथितं तथा वाच्यमित्यर्थः। तत्र हि 'छटुं-उष्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहस्इ, तए णं से भगवं गोयमे छटक्खमणपारणगंसि' इत्युक्तम् । अस्य च्छाया-पष्ठ-पष्ठेन अनिक्षिप्तेन तपः कर्मणाऽऽत्मानं भावयन् विहरति । ततः खलु स भगवान् गौतमः षष्ठक्षपणपारणके, 'पढमाए' प्रथमायां 'जाव ' यावत्-इह यावत्-करणादिदं द्रष्टव्यम् 'पोरिसीए सज्ज्ञायं करेइ, बीयाए पोरिसीए झाणं झियाइ, तइयाए पोरिसीए अचवलमसंभंते मुहपोत्तियं पडिले हेइ वत्थाई पडिलेहेइ, भायणाणि पमज्जइ, भायणाणि उग्गाहेइ, उग्गाहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ, वंदिना नमंसित्ता एवं वयासी-इच्छामि गं भंते ! तुब्भेहिं अभणुण्णाए समाणे छट्टक्खमणपारणगंसि वाणियगामे णयरे उच्चणीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडिनए । अहासुहं देवाणुप्पिया ! मा पडिवंधं करेह । तएणं भगवं गोयमे समणेणं भगवया महावीरेणं अब्भगुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता अतुरियमचवलमसंभंते जुगंतरपलोयणाए दिट्ठीए पुरओ इरियं सोहेमाणे' इति । पौरुष्यां स्वाध्यायं करोति, द्वितीयायां पौरुष्यां ध्यानं ध्यायति, तृतीयायां पौरुष्याम् अचपलमसंभ्रान्तो मुखपोतिकां-सदोरकमुखबस्त्रिकामित्यर्थः प्रतिलेखयति, वस्त्राणि प्रतिलेखयति, भाजनानि-पात्राणि प्रमाजयति, भाजनानि उद्ग्राहयति गृह्णातीत्यर्थः, यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा त्तीए ' और जो छठ-छठ तप करते थे । छठ (बेले) के पारणाके दिन भगवतीसूत्रमें कही विधि के अनुसार 'पढमाए जाव' प्रथम पौरुषीमें जिन्होंने स्वाध्याय और द्वितीय पौरुषीमें ध्यान किया। तृतीय पौरुषीमे अचपलरोति से असंभ्रान्त होकर सदारकमुखवस्त्रिका की तथा वस्त्रों की एवं पात्रों की प्रतिलेखना कर, उन पात्रों को लेकर वे जहां श्रमण भगवान् महावीर थे वहां आये, आकर उन्होंने उन्हें वंदन एवं नमस्कार किया। वंदन और नमस्कार कर प्रभुसे (सा)ना पारणाना हिवसे मातीसूत्रमा थि४ विधि-मनुसार 'पढमाए जाव' પ્રથમ પૌરુષીમાં જેમણે સ્વાધ્યાય અને બીજી પૌરુષીમાં ધ્યાન કર્યું. ત્રીજી પૌરુષીમાં ચંચલતારહિત અસંભ્રાંત થઇને દેરાસાથેની મુખવક, વો, અને પાત્રોની પ્રતિલેખના કરીને તે પાત્રોને લઈને તે જ્યાં શ્રમણ ભગવાન મહાવીર હતા ત્યાં આવ્યા, આવીને તેમને વંદન-નમસ્કાર કર્યા વંદના–નમસ્કાર કરી પ્રભુને શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy