SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ विपाश्रुते रिमंडियकडिए, आरूढस्सारोहे गहिआउहप्पहरणे, तेसिं चणं पुरिसाणं मज्झगयं एगं पुरिसं पासइ, अवओडगबंधणं उक्कत्तकण्णगासं हतुप्पियगत्तं बज्झकरकडिजुयणियत्थं कंठे पगुणरत्तमलदामं चुण्णगुंडियगायं चुण्णयं वज्झपाणप्पियं तिलं२ चेव छिज्जमाणं काकणिमंसखाविज्जं णवीखक्खरसएहिं हम्ममाणं अणेगणरणारिसंपरिवुडं, चच्चरे चच्चरे खंडपडहएणं उग्घोसिजमाणं इमं च णं एयारूवं उग्घोसणं सुणेइ - 'णो खलु देवाणुप्पिया ! उज्झयगस्स दारगस्स केइ राया वा रायपुत्तो वा अवरज्झइ, अप्पणी से सयाई कम्माई अवरज्झति ॥ सू० ४ ॥ टीका " २०६ , 6 ' तेणं कालेणं' इत्यादि । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य जे अंतेवासी ज्येष्ठोऽन्तेवासी = शिष्य : ' इंदभूई' इन्द्रभूतिः, 'जाव तेउलेस्से यावत् तेजोलेश्यः, अत्र यावच्छन्दात् - ' णामं अणगारे गोयमगोत्ते' इत्यादि 'संखित्तविउलतेउलेस्से ' छाया-इन्द्रभूतिनामको नगारो गौतम गोत्रो यावत् संक्षिप्तविपुलतेजोलेश्य:- इति द्रष्टव्यम् छणं जहा पण्णत्तीए पष्ठ-षष्ठेन ' तेणं कालेणं ' इत्यादि । 6 " 6 ' तेणं कालेणं तेणं समएणं' उस काल उस समय में 'समणस्स भगवओ महावीरस्स जेडे अंतेवासी इंदभूई ' भगवान महावीर के बडे शिष्य इन्द्रभूति अनगार जाव तेउलेस्से ' जो गौतम गोत्रके थे एवं तपके प्रभाव से उद्भत विस्तृत तेजोलेश्या जिन्होने अपने शरीरके भीतर ही संक्षिप्त करके दबा रखी थी ' उटुंछट्टेणं जहा पण्णतेण कालेणं " इत्याह 66 ' तेणं कालेणं तेणं समएणं ' ते स भने ते समय मां भगवओ महवीरस्स जे अंतेवासी इंदभूई' लगवान सहावीरना भोटा शिष्य इन्द्रभूति या ' जाव तेउलेस्से में गौतम गोत्रना इता, तपना प्रभावथी उत्पन्न थयेली વિસ્તૃત તેોલેશ્યા જેમણે પેાતાના શરીરની અંદરજ સંક્ષિપ્ત કરીને દબાવી રાખી हती, 'छटुं-छट्टणं जहा पण्णत्तीए' भने ? छ-छठ्ठनुं तप उरता हता. छ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy