SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७४ विपाकश्रुते ० दिषु 'उववज्जिहिर' उत्पत्स्यते । 'तत्थ णं कालं किच्चा' तत्र खलु कालं कृत्वा 'दोच्चार पुढवीए' द्वितीयस्यां पृथिव्याम्, 'उक्कोसेणं तिन्नि सागरोमाई' उत्कर्षेण त्रीणि सागरोपमानि स्थितिं प्राप्स्यति । 'से णं तओ अणंतरं' स खलु ततोऽनन्तरम् 'उम्बट्टित्ता' उद्वृत्य = द्वितीयस्याः पृथिव्या निर्गत्य 'पक्खी उववज्जिeिs' पक्षिषूत्पत्स्यते । 'तत्थ वि कालं किच्चा' तत्रापि कालं कृत्वा 'तच्चाए पुढवीए' तृतीयस्यां पृथिव्यां 'सत्त सागरोवमाई ० ' सप्त सागरोपमानि स्थितिं प्राप्स्यति । ' से णं' स खलु 'तओ' ततः = तत्पश्चात् 'सीहेसु य० ' सिंहेसु चोत्पत्स्यते । ' तयाणंतरं' तदनन्तरं 'चउत्थीए ० ' चतुयी पृथिव्यां नैरयिकेषु नैरयिकतयोत्पत्स्यते । तत उदट्टत्य 'उरगो' उरगः = सर्पो भविष्यति । तत्रापि कालं कृत्वा 'पंचमी' पञ्चम्यां पृथिव्यां नैरयिकेहोगा । पश्चात् वहां की स्थिति के क्षय होने पर वह द्वितीय नरक कि जहाँ पर तीन सागर की उत्कृष्ट स्थिति है, उसमें जन्म धारण करेगा, फिर 'से णं तओ अनंतरं उन्नट्टित्ता पक्खीसु उववज्जिहि ' वह वहां से निकलकर पक्षियों के कुल में उत्पन्न होगा । 'तत्थ वि कालं किच्चा तच्चाए पुढवीए सत्त सागरोत्रमाई से णं तओं सीहेसु य०, तयाणंतरं चत्थीए, उरगो०, पंचमीए०, इत्थी, छट्टीए०, मणुओ, अहे सत्तमाए० वहां से मर कर सातसागर की उत्कृष्ट-स्थितिवाले तृतीय नरक में, वहां से निकल कर तिर्यग्गति में सिंह की पर्याय में, वहां से मर कर दस सागर की उत्कृष्ट स्थितिवाले चतुर्थनरक में, वहां से अपने समय में मर कर सर्पपर्याय में, वहां से मर कर फिर सत्रह (१७) सागर की उत्कृष्ट स्थितिवाले पंचम नरक में, वहां ચેાનિએમાં ઉત્પન્ન થશે. પછી ત્યાંની સ્થિતિનો ક્ષય કરીને તે બીજા નરકમાં જ્યાં આગળ ત્રણ સાગરોપમની ઉત્કૃષ્ટ સ્થિતિ છે, તેમાં જન્મ ધારણ કરશે. પછી ' से णं तओ अनंतरं उन्नहित्ता पक्खीसु उववज्जिहिइ ' ते त्यांथी नीउणीने पक्षीयांना भुणभां उत्पन्न थथे. ' तत्थवि कालं किच्चा तच्चाए पुढवीए सत्त सागरोत्रमाई० से णं तओ सीहेसु य०, तयाणंतरं चउत्थीए, उरगो, पंचमी, इत्थी, छट्टीए० मणुओ, अहे सत्तमाए० 9 પછી ત્યાંથી નીકળીને તિર્યંચ ગતિમાં સિંહની પર્યાયમાં મરણ પામીને સાત સાગરેાયમની ઉત્કૃષ્ટ સ્થિતિવાળા ત્રીંજા નરકમાં, ત્યાંથી નીકળીને તિર્યંચ ગતિમાં સિંહની પર્યાયમાં, ત્યાંથી મરણુ પામીને દસ સાગરે પમની ઉત્કૃષ્ટ-સ્થિતિ-વાળા ચેાથા નરકમાં, ત્યાંની તે સ્થિતિ પૂરી કરીને સપ પર્યાયમાં, ત્યાંથી મરણ પામીને ફરી સત્તર (૧૭) સાગરે પમની ઉત્કૃષ્ટ , શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy