SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु० १, अ० १, मृगापुत्रस्यानागतभववर्णनम् १७५ पूत्पत्स्यते । तत उदृत्य स खलु 'इत्थी' स्त्री भविष्यति । तत्रापि कालं कृत्वा 'छट्ठीए' षष्ठयां पृथिव्यां नैरयिकेषूत्पत्स्यते । तत उद्धृत्य स खलु 'मणुओं' मनुजः मनुष्यो भविष्यति, तत्रापि कालं कृत्वा 'अहेसत्तमाए' अधःसप्तम्यां पृथिव्यां नैरयिकेषु नैरयिकतयोत्पत्स्यते । __'तओ अणंतरं' ततोऽनन्तरम् 'उध्वट्टित्ता' उद्धृत्य अधःसप्तम्याः पृथिव्या निर्गत्येत्यर्थः, 'से' स मृगापुत्रदारकजीवः, 'जाइं इमाई' यानि इमानि 'जलयर-पंचिंदिय-तिरिक्खजोणियाणं मच्छ-कच्छभ-गाह-मगर-सुंसुमारादीणं' जलचरपश्चेन्द्रियतिर्यग्योनिकानां मत्स्यकच्छपग्राहमकरसुंसुमारादीनां 'अद्धतेरसजाइकुलकोडिजोणिपमुहसयसहस्साई अर्धत्रयोदशजातिकुलकोटियोनिप्रमुखशतसहस्राणि-जाती-पञ्चेन्द्रियजातौ कुलकोटीनां योनिप्रमुखाणि योनिद्वारकाणि तेषां यानि शतसहस्राणि लक्षाणि तानि, अर्धत्रयोदश च तानि जातिकुलकोटीयोनिप्रमुखशतसहस्राणि च-अर्द्धत्रयोदशजातिकुलकुकोटियोनिप्रमुखशतसहस्राणिपञ्चेन्द्रियजातौ सार्धद्वादशलक्षकुलकोटीः प्राप्स्यति । 'तत्थ णं' तत्र खलु से मर कर स्त्रीपर्यायमें, वहां से पश्चात् मर कर बाईस सागर की उत्कृष्ट स्थितियुक्त छठवें नरकमें, वहां से निकलकर मनुष्य पर्याय में, और अन्त में वहां से भी मर कर तेतीस (३३) सागर की उत्कृष्ट स्थितिवाले सातवें नरक में उत्पन्न होगा। 'तओ अणंतरं उच्चट्टित्ता से जाई इमाइं जलयरपंचिंदियतिरिक्खजोणियाणं मच्छ-कच्छभगाह-मगर-मुंसुमारादीणं अद्धतेरसजाइकुलकोडिजोणिपमुहसयसहस्साई पश्चात् वहां से निकल कर वह मृगापुत्र का जीव पंचेन्द्रिय-तिर्यचों के भेदस्वरूप जलचर-मत्स्य, कच्छप, ग्राह मगर और सुंसुमार आदि तियंचगति-नामकर्मविशिष्ट तिर्यश्च जीवों की पञ्चेन्द्रियजातिमें -जो साढ़े बारह (१२॥) लाख कुलकोटि हैं उनमें-उत्पन्न होगा। સ્થિતિવાળા પાંચમા નરકમાં, ત્યાંની સ્થિતિ પૂરી કરીને સ્ત્રી પર્યાયમાં, ત્યાંથી મરણ પામીને બાવીસ (૨૨) સાગરોપમની ઉત્કૃષ્ટ-સ્થિતિ–વાળા છઠ્ઠા નરકમાં, ત્યાંથી નીકળીને મનુષ્ય પર્યાયમાં અને અન્તમાં ત્યાંથી મરણ પામીને તેત્રીસ (૩૩) સાગરોપમની ઉત્કૃષ્ટस्थितिका सातमा न२४मा उत्पन्न थशे. 'ती अणंतरं उव्वट्टित्ता से जाइं इमाई जलयरपंचिंदियतिरिक्खजोणियाणं मच्छ-कच्छभ-गाह--मगर--सुंसुमारादीणं अद्धतेरसजाइकुलकोडिजोणिपमुहसयसहस्साई पछी त्यांची ना४जीन ते भृ॥पुत्रना જીવ પંચેન્દ્રિય તિયચેના ભેદ–સ્વરૂપ જલચર, મચ્છ, કાચ, ગ્રાહ, મગર અને સુસુમાર આદિ તિર્યંચગતિનામકર્મવિશિષ્ટ તિર્યંચ છાની પંચેન્દ્રિય જાતિમાં કે શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy