SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १६८ विपाकश्रुते प्रतिश्रुत्य-स्वीकृत्य 'तं दारगं रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी २ विहरइ' तं दारकं राहसिके भूमिगृहे राहसिकेन भक्तपानेन प्रतिजाग्रती २=पालयन्ती २ विहरति ।। एवं खलु गोयमा !' एवं खलु हे गौतम ! 'मियापुत्ते दारए' मृगापुत्रो दारकः 'पुरा पोराणाणं' पुरा-पूर्वकाले कृतानामिति भावः, अत एव पुराणानां चिरन्तनानां 'जाव पञ्चणुब्भवमाणे' यावत् प्रत्यनुभवन् अत्र यावच्छब्देन 'दुचिण्णाणां दुप्पडिकंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेस' इति, अत्रत्यत्रयोदशमूत्रगतः पाठोऽनुसन्धेयः । दुश्चीर्णानां दुष्पतिक्रान्तानामशुभानां पापानां कृतानां कर्मणां पापकं फलवृत्तिविशेष प्रत्यनुभवन् विहरतीत्यन्वयः ॥ मू० २० ॥ रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी२ विहरह' स्वीकार कर उस बालक को एकान्त गुप्तरूप भौहरे में रखकर, प्रच्छन्नरूप से दिये गये भोजन और पान से उसका पालन-पोषण करने लगी। ‘एवं खलु गोयमा! मियापुत्ते दारए पुरा पोराणाणं जाय पञ्चणुब्भवमाणे विहरह' इस प्रकार हे गौतम ! मृगापुत्र दारक पूर्वकालीन अत एव चिरन्तन और दुश्चीर्ण- अशुभतम खोटे अध्यवसायों से उपार्जित तथा आलोचना आदि शुद्धि से अनिवर्तित-दूर नहीं किये गये ऐसे अशुभ अपने किये हुए पापकर्मों का अशातारूप अशुभ फल भोग रहा है। भावार्थ-इस बालक का हुण्डक संस्थान है, इसके अवयव किसी खास आकार के नहीं हैं, और न वे अपने प्रमाणानुसार ही हुए हैं, यह तो एक विलक्षण आकृतिमात्र है, न जाने इसके रमाणी२ विहरइ' स्वी७।२ ४ीने ते माने मेन्त गुप्त३५ मायरामा जान गुप्त३५थी मान-पान माथीने पालन-पोषण ४२वा al. 'एवं खलु गोयमा ! मियापुत्ते दारए पुरा पाराणाणं जाव पञ्चणुब्भवमाणे विहरइ' में प्रभारी ગૌતમ! મૃગાપુત્ર દારક પૂર્વકાળના હોવાના કારણે પુરાતન અને દુશ્તીર્ણ—અશુભતમ માઠા અધ્યવસાયોથી ઉપાર્જિત (મેળવેલાં), તથા આલેચના-આદિ શુદ્ધિ વડે કરી દૂર નહિ કરેલાં એવાં અશુભ પિતાના કરેલા પાપકર્મોનાં અશાતારૂપ અશુભ ફળને ભેગવી રહ્યો છે. ભાવાર્થ—આ બાળકનું હંડક સંસ્થાન છે, તેના અવયવોમાં કઈ પ્રકારને ખાસ આકાર નથી, અને તે અવયે પિતાના પ્રમાણ-અનુસાર પણ નથી. આ તે એક વિલક્ષણ આકૃતિમાત્ર છે, ન જાણે આથી શું અશુભ થશે? અને એ કેવા પ્રકારનું શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy