SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० १, विजयवर्द्धमानखेटवर्णनम् . ११९ अदूरसामन्ते-नातिदूरे नातिसमीपे 'दाहिणपुरत्यिमे दिसिमाए' दक्षिणपौरस्त्ये दिग्भागे-आग्नेयकोणे 'विजयवद्धमाणे णाम विजयवर्धमानं नाम 'खेडे' खेट खेड-इति भाषाप्रसिद्धं धूलीप्राकारवेष्टितं लघुनगरम् होत्था' आसीत् । तत् कीदृशम् इत्याह-रिद्धस्थिमियसमिद्धे' ऋद्धस्तिमितसमृद्धम् 'वण्णओ' वर्णकःवर्णनम् , स च पूर्ववद् बोध्यः। 'तस्स णं विजयवद्धमाणस्स खेडस्स' तस्य खलु विजयवर्धमानस्य खेटस्य 'पंच गामसयाई पञ्च ग्रामशतानि 'आभोए' आभोगे-उपभोगे 'यावि होत्या' चाप्यासन् । 'तंसि णं विजयवद्धमाणखेडंसि' तस्मिन् खलु विजयवर्धमानखेटे 'इक्काई णाम एकादिर्नाम, 'रहकूडे राष्ट्रकूटोमाण्डलिक:-मण्डलोपजीवी-राजनियोगिक इत्यर्थः, 'होत्था' आसीत् , स कीदृशः ? इत्याह-'अहम्मिए जाव' अधार्मिको यावत् , इह यावत्करणादिदं द्रष्टव्यम्-'अहम्माणुगए, अहम्मसेवी, अहम्मिटे, अहम्मक्खाई, अहम्माणुराई, विजयवर्द्धमान नाम से प्रसिद्ध एक खेड था । लघुनगर का नाम खेड है। इसके चारों ओर धूलि का प्राकार होता है और यह समतलभूमिभाग से ऊँचे स्थल पर होता है । यह खेट ऋद्ध, स्तिमित और समृद्ध था । 'तस्स गं विजयवद्धमाणस्स खेडस्स पंच गामसयाई आभोए यावि होत्था' उस विजयवर्द्धमान खेड के पांचसौ ग्राम लगते थे, अर्थात् पांचसौ गाँव उसके अधिकार में थे, उनका कामकाज सब यहां ही से होता और यहां ही उन सब का भोग आता। 'तंसि णं विजयवद्धमाणखेडंसि एकाई णामं रहकूडे होत्था' उस विजयवर्तमान खेट में 'एकादि' इस नामका एक मण्डलाधिपति था। यह 'अहम्मिए जाव दुप्पडियाणंदे' महा अधर्मी था। यावत्' शब्द से 'अहम्माणुगए, તેમજ નજીક પણ નહિ એવી રીતે અગ્નિકોણમાં વિજયવર્ધમાન નામનું એક પ્રસિદ્ધ ખેડ હતું. લઘુનગરનું નામ ખેડ છે, જેની ચારે બાજુ ધૂળીને કટ હોય છે અને જે સમતલ ભૂમિભાગથી ઉંચા સ્થળ પર હોય છે. તે ખેડ દ્ધ, સ્તિમિત અને સમૃદ્ધ હતું. 'तस्स णं विजयवद्धमाणस्स खेडस्स पंच गामसयाई आभोए यावि होत्या તે વિજયવદ્ધમાન ખેડના પાંચસે ગામ હતાં, અર્થાત્ પાંચસે ગામ તેના અધિકારમાં હતાં, તેનું કામકાજ તમામ ત્યાંજ થતું હતું, અને ત્યાંજ એ સૌના ભેગ આવતા હતા. 'तंसि णं विजयवद्धमाणखेडंसि एकाई णामं रहकूडे होत्या' ते विनयभान मेडम ' ' मा नामनी मे ममाधिपति तो, ते 'अहम्मिए जाव दुप्पडियाणंदे' मा अभी तो, 'यावत् ' Aveी 'अहम्माणुगए, अहम्मसेवी, શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy