SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ११८ विपाक ते तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे 'सयदुवारे णामं णयरे' शतद्वारनामकं नगरम् 'होत्था' आसीत् । तत् कीदृशमित्याह'रिद्धत्थिमियसमिद्धे' ऋद्धस्तिमितसमृद्धम् - ऋद्धं - संपत्सम्पन्न स्तिमितं = स्वचक्रपरचक्रभयरहितं च तत् समृद्धम् उत्तरोत्तरवर्धमानधनधान्यपूर्णमित्यर्थः, 'वण्णओ' वर्णक:- अस्य नगरस्य वर्णनम्, स च औपपातिकसुत्राद् विज्ञेय इति भावः । 'तत्थ णं सयदुवारे णयरे धणवई णामं राया' तत्र खलु शतद्वारनामके नगरे धनपतिर्नाम राजा, 'होत्था' आसीत् । 'वण्णओ' वर्णकः - 6:- अस्य राज्ञो वर्णनम्, स च - 'महाहिमवन्महामलयमन्दरमहेन्द्रसारः' इत्यादिरौपपातिकसूत्राद् द्रष्टव्यः । 'तस्स णं सयदुवारस्स णयरस्स' तस्य खलु शतद्वारस्य नगरस्य 'अदूरसामंते ' और उस समय में 'इहेव जंबुद्दीवे दीवे' इसी जंबूद्वीप नामके द्वीपमें ' भारहे वासे' भरत क्षेत्र में ' सयदुवारे णामं णयरे होत्था' शतद्वारनामक एक नगर था । यह नगर औपपातिकसूत्र में 'रिद्धत्थिमियसमिद्धे वण्णओ' ऋद्ध, स्तिमित, समृद्ध आदि जो नगर का वर्णन आया हैं उस प्रकार के वर्णन से विशिष्ट था, इस नगर में लक्ष्मी का सदा निवास था, अर्थात् यह नगर सदा लक्ष्मी से युक्त था, इस में प्रजा सदा स्वचक्र और परचक्र के भय से मुक्त थी, जनता यहां की उत्तरोत्तर धनधान्यादि से परिपूर्ण बनी रहती थी- इत्यादि । 4 6 तत्थ णं सयदुवारे णयरे धणवई णामं राया होत्था' उस नगर का शासक धनपति - नामक राजा था । दस्रा णं सयदुवारस्स णयरस्स अदूरसामंते दाहिणपुरत्थि मे दिसिभाए विजयवद्धमाणे णामं खेडे होत्था ' उस शतद्वार नामक नगर के न अधिक दूर और न अधिक निकट-अग्निकोण में , ते असते समय विषे ' इहेव जंबुद्दीवे दीवे' मा भ्यूद्वीप नामना द्वीयमां 'भारहे वासे' भरतक्षेत्रमां ' सयदुवारे णामं णयरे होत्था' शतद्वार नामनुं नगर हेतु: श्मा नगर औपचातिसूत्रमां 'रिद्धत्थिमियसमिद्धे वण्णओ ऋद्ध સ્તિમિત સમૃદ્ધ આદિ જે વર્ણન આવ્યું છે તેવા પ્રકારના વર્ણનથી વિશિષ્ટ હેતું. આ નગરમાં લક્ષ્મી હમેશાં નિવાસ કરતી હતી, અર્થાત્ આ નગર હમેશાં લક્ષ્મીથી પૂ હતું. તે નગરમાં પ્રજા હમેશાં સ્વચક્ર અને પરચક્રના ભયથી મુક્ત હતી. અહીંની अन्न उत्तरोत्तर धनधान्याहिथी परिपूर्ण रहेती हती. ' तत्थ णं सयदुवारे णयरे धणवई णामं राया होत्या' ते नगरना शास धनपति नामना शब्भ हुता. 'तस्स णं सयदुवारस्स णयरस्स अदूरसामंते दाहिणपुरत्यिमे दिसिभाए विजयवद्धमाणे णामं खेडे होत्या ' ते शतद्वार नामना नगरथी हु हर नह શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy