SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीकाअ०५ खु०१० जिहवेन्द्रियसंवर'नामकचतुर्थभावनानिरूपणम् ९२७ यामास्वाय तेषु तथा-'अन्नेसु य' अन्येषु च = एतद्भिन्नेषु ' एवमाइएमु' एवमादिकेषु = पूर्वोक्तसदृशेषु- 'मणुण्णभदएमु ' मनोज्ञभद्रकेषु रसेषु कथ. म्भूतेषु रसेषु ? तेषु-ये रसा अविरत गृहस्थावस्थायामास्वादितास्तेषु 'समणेण' श्रमणेन श्रमणावस्थास्थितेन मुनिना 'न सज्जियवं' न सक्तव्यम् 'जाच' यावत् यावत्करणात्-न रक्तव्यम् , न गर्द्धितव्यम् , न मोहितव्यम् , न विनिघात आपत्तव्यः, न लोब्धव्यम् , न तोष्टव्यम् , न हसितव्यम् , एषामर्थः प्रथमभावनायामुक्तः । न च श्रमणः ' तत्थ ' तत्र-गृहस्थावस्थोपभुक्तरसेषु ' सई च' स्मृति च-स्मरणमपि, ‘मईच ' मतिं च श्रमणावस्थायां तदुपभोगबुद्धिमपि 'कुज्जा' कुर्यात् । ' पुणरवि ' पुणरप्युच्यते-- जिभिदिएण' जिहवेन्द्रियेण ' अमणुनपा( अन्नेसु एवमाइएसु मणुन भद्दएसु ) दूसरे और इसी प्रकार के मनोज्ञ भद्रक रसों में कि जो अविरत नित्य गृहस्थावस्था में आस्वादित किये हुए थे (समणेण ) श्रमण अवस्था में स्थित हुए मुनि को (न सज्जियव्वं जावन सईच मईच तत्थ कुज्जा) आसक्तचित्त नहीं बनना चाहिये यावत् उसे उनकी स्मृति नहीं करनी चाहिये और उनमें अपनी कि मैं श्रमणावस्था में इनका भोग करूं इस प्रकार बुद्धि को भी नहीं लगाना चाहिये । यहां यावत् शब्द से “न रज्जियव्वं, न गिज्झियव्वं, न मुज्झियव्वं, न विणिघायं आवज्जियवं, न लुभियव्वं, न तुसियव्वं, न हसियव्वं " इन पूर्वक्ति पदों का ग्रहण किया गया है। इन सबका अर्थ प्रथम भावना में लिखा जा चुका है । ( पुणरवि ) इसी तरह फिर (जिभिदिएण) जिह्वा इन्द्रिय से ( अमणुन्नपावगाइं रसाइं ) अरुचिकासन तमनामा तथा “ अन्नेसु एवमाइएसु मणुन्नभदएसु" मे ८ प्रारना બીજા ભદ્રક મગ્ન રસોમાં કે જેને ગૃહસ્થાવસ્થામાં સદા સ્વાદ લેવાતો હતો तेमा “समणेण" साधु अवस्थामा २९स मुनिये “न सज्जियव जाव न सईच मई च तत्थ कुज्जा" " मासत थjो नही.” त्यांथी २३ કરીને “તેણે તેમને યાદ કરવા જોઈએ નહીં. અને હું શ્રમણ – અવસ્થામાં તેમને ઉપભોગ કરૂં એવો વિચાર પણ કરવું જોઈએ નહીં ત્યાં સુધી मथ १३५ ४२वाना छ. ___मडी ' यावत् ' vथी " न रज्जियव्व, न गिल्झियव्व, न मुज्झियव्व', न विणिघायं आवज्जियव्व, न लुभियव्व', न तुसियव्वं न हसियव्य" से पूर्वरित પદે ગ્રહણ કરાયેલ છે. એ બધાને અર્થ પહેલી ભાવનામાં અપાઈ ગયો છે “ पुणराप” ये रीते " जिभिदिएण” थी “ अमणुनपावगाइ रसाई" શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy