SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ ९२६ प्रश्रव्याकरणसूत्रे पादितोव्यञ्जनविशेषः 'कढ' इति भाषाप्रसिद्धो, सेधाम्लम् = खाद्यविशेषः, पक्वं सद् यदम्लेन संस्क्रियते तत्खाद्यं सेधाम्लमुच्यते । दुग्धंदधि च प्रसिद्धम्, सरक: = गुडघातकीपुष्पादिना सिद्धः 'सरका:' इति भाषाप्रसिद्धाः, मद्यं पैष्टं गोधूमादिचूर्णनिष्पन्नम्, वरवारणी = श्रेष्ठमदिरा, सीधुः = आसवः - इक्ष्वादिजनितमद्यम्, कापिशायनम् = कापिशी नाम नगरी तस्यां जातं द्राक्षानिर्मितं विशिष्टमद्यम्, एतान्यपि मद्यानि गृहवस्थावस्थासु समास्वादितानि न तु संयमावस्थायामिति बोध्यम्, तथा शाका अष्टादश- अष्टादशसंख्यकाः शाकाः, एषां बहुव्रीहिसमासे तानि तथोक्तानि तानि च बहुप्रकाराणीतिकर्मधारयः, तेषु तथोक्तेषु ' मणुन्नवन्नगंधरसफा सबद्दुदव्वभिएस ' मनोज्ञवर्णगन्धरसस्पर्शव हुद्रव्यसंभृतेषु मनोहरवर्णगन्धरसस्पर्शवद्बहुविधद्रव्यसंस्कृतेषु' भोयणेसु' भोजनेषु च स्थितान् रसान गृहस्थावस्थाबनाये गये " कढी " रूप व्यंजनमें, सेंधाम्ल में पका कर के जो खटाई से संस्कृत किया गया हो, ऐसे खाद्यविशेष में, दुग्ध, दधिमें गुड़, धातकी पुष्प - महुआ- इन दोनों के मेल से बनाये गये सरका में, गोधूम - गेहूं के आटेसे निष्पन्न किये गये मद्य पैष्ट मद्य में, वरवारणी - उत्तम मदिरा में मुनि अवस्था में नहीं, किन्तु गृहस्थावस्थामें उपयोग में लाई गई श्रेष्ठ मदिरा वरण्डी में, सीधु-आसव इक्षु आदिके रससे बनाये गये मद्यमें, कापिशायन - कापिशी नामकी नगरी में द्राक्षाओं से बनाये विशिष्ट मद्य में तथा अठारह प्रकार के शाकों में, इत्यादि अनेक प्रकार के भक्ष्य पदार्थों में तथा ( मणुन्नवन्नगंधर सफासबहुव्वसंभिएस भोंगणेसु य ) मनोज्ञ वर्ण गंध, रस और स्पर्शवाले अनेकविध द्रव्यों से निष्पन्न हुए भोजनों में स्थित रसों को गृहस्थावस्था में आस्वादित करके उनमें, तथा લેટમાંથી બનાવેલ કઢી ’ નામના વ્યંજનમાં, સે...ઘામ્સમાં-પકાવીને ખટાશ ઉમેરવામાં આવી હોય એવાં ખાદ્યોમાં, દૂધ, દહીંમાં ગોળ, ધાતકી પુષ્પ-મહુડા એ બન્નેના મિશ્રણથી બનાવેલ સરકામાં, ગાધૂમ-ઘઉંના લોટમાંથી તૈયાર કરેલ મઘ-વૈષ્ટમદ્યમાં, વરવારણી ઉત્તમ મદિરામાં, મુનિ અવસ્થામાં નહીં પણ ગૃહસ્થાવસ્થામાં ઉપયોગમાં લીધેલ શ્રેષ્ઠ મદિરા-વાંડીમાં, સીંધુ-આસવ-શેરડી આદિના રસમાંથી બનાવેલ મદિરામાં, કાર્પિશાયન-કાપિશી નામની નગરીમાં દ્રાક્ષમાંથી બનાવેલ એક વિશિષ્ટ મદ્યમાં, તથા અઢાર પ્રકારનાં શાકમાં ઈત્યાદિ અનેક પ્રકારનાં ખાદ્ય પદાર્થોમાં તથા 66 मणुन्नवन्नगंधरसफासबहुव्व संमिसु भोयणे य" मनोहर वर्षा, गंध, रस अने स्पर्शवणा भने अडानां દ્રુન્યામાંથી તૈયાર કરાવેલ ભાજનોમાં રહેલ રસાના ગૃહસ્થાવસ્થામાં સ્વાદ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy