SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ०५ सू०१० 'जिहूवेन्द्रियसंवर' नामक चतुर्थ भावनानिरूपणम् ९२५ निष्पादितानि यानि भक्ष्याणि = मोदकादीनि तानि एषां द्वन्द्वस्तेषु तथोक्तेषु तथा 'बहुविसु ' बहुविधेषु विविधप्रकारेषु 'लवणरस संजुत्तेसु' लवणरससंयुक्तेषु भक्ष्येषु -- शाकवटाकादिषु तथा-' बहुष्पगारमज्जिय - निद्वाणगदालियंत्र से हंबदुद्धदहि सरयमज्जवरवारुणी सीहुकाविसायणसागद्वारसवहुप्पगारेसु' बहुप्रकारमज्जिका निष्ठानक दालिकाम्ल से धाम्लदुग्धदधिसरकमद्यवरवारुणी सीधुकापिशायनशा काष्टादशबहुप्रकारेषु तत्र एतदास्वादनं गृहस्थावस्थासु बोध्यम्, संयमावस्थासु सर्वथा तद्वर्जनात, बहुप्रकारा-बहुविधा, मार्जिता = रसाला = दधिशर्करादिनिष्पादितसुगन्धद्रव्यवासितखाद्यविशेषः, श्रीखण्डेति भाषाप्रसिद्धः, निष्ठानकं = प्रकृष्टमूल्य निष्पादितो भक्ष्यविशेषः तदुक्तम्- 'निद्वाणंति जा सयसहस्सं' इति, अयं भावः - यलक्षमुद्रामिर्निष्पाद्यते तद् भक्ष्यविशेषो निष्ठानमुच्यते । यद्वा-भक्ताद्यन्नोपसेचनेन संपादिते दध्यादिव्यञ्जने 'करंबा' इति भाषाप्रसिद्धे, तथा दालिकाम्लम् = मरीचराजिकादि संस्कृतोद्विदलनिऔर घृतमें बनाया गया मोदकादि भोजनीय पदार्थ तैलकृत और घृतकृत भोजन कहलाता है । इन खाद्य पदार्थों में तथा और भी ( बहुविसु ) अनेक प्रकारके ( लवणरससंजुत्तेसु) लवणरसमिश्रित शाक, बड़ा आदि खाद्यपदार्थ विशेष है उनमें तथा ( बहुप्पगार - मज्जिय-निट्ठाणग - दालियंब - सेब-दुद्ध - दहि- सरय-मज्ज- वरवारुणी-सीहु का विसायण - सागद्वारस-बहु पगारे सु-भोयणेसु य) पहिले गृहस्थावस्था में उपयोगर्मे लाये गये बहुविध भोजनीयपदार्थ जैसा मार्जिता रसाला-दधि शर्करा आदिसे निष्पादित तथा सुगंधित द्रव्यसे वासित खाद्यविशेष कि जिसे श्रीखंड कहते हैं, उनमें निष्ठानक-एक लाख रुपये लगा कर निष्पादित किये गये भक्ष्य विशेषमें अथवा मेहरी - रावडी में, दालिकाम्लमें-मरीच राई में संस्कृत हुए तथा द्विदल चना आदि के आटे बेसन आदिसे 66 66 આદિ ખાદ્ય પદાર્થને તેલમૃત અને ધૃતકૃત ભાજન કહે છે. એ ખાદ્ય પદાર્થોમાં તથા ખીજા પણ જે बहुविसु " मने प्रारना लवणरस संजुत्सु લવણરસ મિશ્રિત શાક, વડા આદિ ખાદ્ય પદાર્થો છે તેમાં તથા बहुप्पगार - मज्जिय- निट्टाणग- दालियंब - सेहंब - दुद्ध - दहि- सरय - मज्ज - वरवारुणी - सीहु-काविसायण - सागद्वारसबहु पगारेसु भोयणेसु य" पडेसां गृहस्थावस्थामां उपयोगभां લીધેલ અનેક પ્રકારના ખાદ્યો જેવા કે દહીં, ખાંડ આદિમાંથી તૈયાર કરેલ તથા सुगंधित द्रव्यथीयुक्त खेड पास लोन लेने शिमड डे छे. तेमां निष्ठानक भे साम ३यीया अस्थीने तैयार उशवेस मास लोभनमा अथवा मेहरी - दूधपाउभां, દાલિકામ્સમાં-મરચાં, રાઈ, મેથી, જીરૂ આદિને વઘાર કરેલ તથા ચણા અદ્દિના શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર 66 ""
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy