SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ ८४० प्रश्रव्याकरणसूत्रे सुरेन्द्राः, विंशतिर्भवनपतिषु, द्वादशसु कल्पेषु दश, तत्र-अष्टसु कल्पेष्वष्टौ, नवमदशमयोरेकः, एकादश द्वादशयोश्चैक इति, द्वौ ज्योतिष्केषु, चन्द्रसूर्याणामसंख्यातत्वेऽपि जातिग्रहणाद् द्वावेव, एवं द्वात्रिंशदिन्द्राः। 'तित्तीसासायणा' त्रय स्त्रिंशदाशातनाः, असंयमाद्याशातनान्तानामेषां व्याख्याऽऽवश्यकसूत्रस्यास्मत्कृतमुनितोपण्याख्यायां व्याख्यायां द्रष्टव्या । एते हि — आदि एक्काइयं ' आद्यकादिकम् आदेः प्रथमतः एकादिकम एकद्विव्यादिकं ' करेता' कृत्वा-आश्रित्य 'एकुत्तरियाए' एकोतरिकया एकः उत्तरे यस्याः सा तया 'वुडीए' वृद्ध या क्रमश एकैक बृद्धयेत्यर्थः, 'बुडिएसु' वर्द्धितेषु वृद्धिप्राप्तेषु सत्सु जाव य' यावच्च ' तिगाहिया' त्रिकाधिका:यधिकाः 'तीसं' त्रिंशद्-त्रयस्त्रिंशद् ‘भवे' भवन्ति । अत्र 'एएसु' इति गम्यम् , एतेष्वनुपदमुक्तेषु असंयमादिषु, तथा'विरइपणिहिसु' विरतिप्रणिधिषु-विरतयः पाणातिपातविरमणानि, प्रणिधयः= प्रणिधानानि चित्तैकाग्रतारूपाणि, अनयोर्द्वन्द्वः, तेषु तथोक्तेषु, तथा 'अविरइसु' बारहकल्पों में १०=८ आठ कल्पों में ८; नवमें दसवें कल्पमें १ ग्यारहवें बारहवें १) ज्योतिषियों में जाति की अपेक्षा चंद्र और सूर्य२ इस प्रकार ३२ । और आशातना ३३ । इन सबकी व्याख्या आवश्यक सूत्र की पूज्यश्री घासीलालजी महाराजद्वारा की गई मुनि-तोषणी नामकी टीका में की गई है-अतः जिज्ञासुजन इस विषयको वहां से देखलें । ( आदि एक्काइयं करेत्ता) इस प्रकार ये प्रथम एकादि संख्याको लेकर के क्रमशः ( एगुत्तरियाए बुडिए बुडिएसु ) एकर की वृद्धिसे वर्द्धित होते २ (तीसाओ जाव य भवे तिगहिया ) तीन अधिक तीस अर्थात् तेतीस हो जाते हैं । इन असंयमादि तेतीस प्रकार तक के संख्या स्थानों में तथा (विरइपणिहिसु) प्राणातिपात विरमणरूप विरतियों में, चित्त की ભવનપતિઓમાં૨૦, બાર કપમાં૧૦ (આઠ કલ્પમાં,નવમાં અને દશમાં કલ્પમાં ૧ અને અગિયાર તથા બારમાં ક૯૫માં એક) જ્યોતિષિયોમાં જાતિની અપેક્ષાએ સૂર્ય અને ચંદ્ર એમ બે સુરેન્દ્ર. એ રીતે કુલ ૩૨ સુરેન્દ્રો થયાં. અને અશાતનાં ૩૩. આ બધાની વ્યાખ્યા આવશ્યક સૂત્રની પૂજ્ય શ્રી. ઘાસીલાલજી મહારાજ દ્વારા કરાયેલ મુનિતેષણ નામની ટીકામાં આપેલ છે. તે જિજ્ઞાસુ न ते विषयने तमाथी नसे. “ आदि एक्काइयं करेत्ता" २ रीते पडसेथी साहि सन्याने ने मश: “ एगुत्तरियाए वुड्ढिा बुड़िढएसु” मे मे पधारत vdi “तीसाओ जाव य भवेतिगाहिया" तेत्रीस थ य छे. से मसयमाहितेत्रीसमा प्रा२ सुधीन सभ्या स्थानाम तय “विरइ पणिहिसु" પ્રાણાતિપાત વિરમણરૂપ વિરતિઓમાં, ચિત્તની એકાગ્રતારૂપ પ્રણિધાનમાં શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy