SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ०५ सू०१ परिग्रहविरमणनिरूपणम् ८३९ 4 य' षोडशगाथा षोडशकानि च = गाथेति षोडशमध्ययनं येषां तानि गाथाषोड शकानि सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धाध्ययनानि तानि च षोडशसंख्यकानि । तथा - सप्तदशविधः ' असंजमे' असंयमः । अष्टादशविधम् ' अबंभ ' अब्रह्मचर्यम् । तथा - एकोनविंशति संख्यकानि, णाय ' ज्ञातानि ज्ञाताध्ययनानि । विंशतिः असमाहिाणा' असमाधिस्थानानि, एकविंशतिः सबला य शबलाव | द्वाविंशतिः परीसहा य' परीषहाश्च । तथा त्रयोविंशति संख्यकानि, सूयगडज्झणा' सूत्रकृताध्ययनानि । चतुर्विंशतिः 'देवा' देवाः । पञ्चविंशतिः भावणा भावनाः षड्विंशतिः ' उद्देस ' उद्देशाः । सप्तविंशतिः ' गुण 6 " 6 " " 6 , L गुणाः = अनगारगुणाः । अष्टविंशतिः कप्पा कल्पाः - आचारप्रकल्पाः । एकोनविंशतिः ' पावसुय ' पापश्रुतानि । त्रिंशत् - ' मोहणिज्जं ' मोहनीयानि = मोहनीयस्थानानि । एकत्रिंशत् - ' सिद्धाइगुणा य' सिद्धादिगुणाश्च सिद्धसहभात्रिगुणाः । द्वात्रिंशत् - ' जोगसंगह ' योगसंग्रहाः, तथा - द्वात्रिंशत् - ' सुरिंदा' C " सोलसा य असंजम १७, अबंभ १८, णाय १९, असमाहिद्वाणा २०, सबला २१, य परीसहा २२ य, सृगयडज्झयणा २३ ) १३ क्रियास्थान, १४भूतग्राम, १५पर माधार्मिक, १६ सूत्रकृताङ्गके प्रथम श्रुतस्कंध के अध्ययन, १७ प्रकारका असंयम, १८ प्रकारका अब्रह्मचर्य, १९ ज्ञाताके अध्ययन, २० प्रकारके असमाधिस्थान, २१ प्रकारके शबल, २२ परीषह, २३ सूत्रकृताङ्ग के अध्ययन ( देव २४, भावणा २५, उद्देस २६, गुण २७, कप्प २८ पावय २९, मोहणिज्जं ३०, सिद्धाइगुणा ३१, य जोगसंगह ३२, सुरिंदा ३३, तित्तीसासायणा ) २४ देव, २५ भावना, २६ उद्देश, २७ अनगार गुण, २८ आचारप्रकल्प, २९ पापश्रुत, ३० मोहनीयस्थान, ३१ सिद्धसहभाविगुण, ३२ योगसंग्रह, ३३ सुरेन्द्र - भवनपतियों में २०, अब भ १८, णाय १९, असमाहिट्टाणा २०, सबला २१, य परीसहा २२ य, सूयगडज्झयणा २३ ” ક્રિયાસ્થાન, ૧૪ ભૂતગ્રામ, ૧૫ પરમાધાર્મિક, ૧૬ સૂત્રકૃતાંગના પ્રથમ શ્રુતસ્કંધના અધ્યયન, ૧૭ પ્રકારના અસયમ, ૧૮ પ્રકારનું અબ્રહ્મચર્ય, ૧૯ જ્ઞાતાનાં અધ્યયન, ૨૦ પ્રકારના અસમાધિ સ્થાન, ૨૧ પ્રકા રના શખલ, ૨૨ પરીષહ, ૨૩ સૂત્રકૃતાંગના અધ્યયન, " देव २४, भावणा २५, उद्देस २६, गुण २७, कप्प २८, पाव सुय २९, मोहणिज्ज ३०, सिद्धाइगुणा ३१, य जोगसंगह ३२, सुरिंदा ३३ तित्तीसासायणा " २४ हेव, २५ लावना, २९ उद्देश, २७ अथुगार गुथु, २८ आयार, २८ पायश्रुत, ૩૦ મેાહનીય સ્થાન, ૩૧ સિદ્ધ સહભાવિ ગુણ. ૩ર ચૈાગ સંગ્રહ, ૩૨ સુરેન્દ્ર, શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy