SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ प्रश्रव्याकरणसूत्रे " पवित्रकारीत्यर्थः तथा सिद्धिविमाणअवगुपदारं सिद्धिविमानापावृतद्वारम् - सिद्धेः - मोक्षगतेः, विमानानाम्=अनुत्तरविमानानाम् च, अपाकृतम् उद्घाटितं द्वारं = प्रवेशमुखं येन तत्तथा, स्वर्गापवर्गद्वारोद्घाटकमित्यर्थः ॥ २ ॥ पुनः कीदृशं ब्रह्मचर्यम् ? इत्याह- देवनरिंद ' इत्यादि । 'देवनरिंदनमंसिय पुज्जं' देवनरेन्द्रनमस्थितपूज्यम् - देवाः = भवनपत्यादयः, नरेन्द्राः चक्रवर्थादयस्तैः नमस्थिताः = नमस्कृता ये महापुरुषास्तेषां पूज्यम् = आदरणीयम् । तथा सव्वजगुत्तममंगलमगं' सर्वजगदुत्तममंगलमार्ग := सर्वजगत्सु - त्रिषु लोकेषु उत्तमो मङ्गलव यो मार्गः उपायः सोऽस्ति । तथा-' दुद्धरिस ' दुर्द्धर्षम् देवदानवैरप्यपरिभवनीयम्, 'गुणनायगं ' गुणनायकं = गुणान् = ज्ञानादिरूपान् नयति = प्रापयति यत्तत्तादृशम् - गुणधायकमित्यर्थः, तथा - ' एक्कं ' एकं प्रधानम् = निरुपमम् इत्यर्थः, तथा ' मोक्खपहस्स' मोक्षपथस्य = मोक्षमार्गस्य ' वर्डिसगभूयं अवतंसकभूतम् शिरोभूषणसदृशमिदं ब्रह्मचर्यमस्ति ॥ ३ ॥ C " GE ܕ , इसका ही प्रभाव सब को पवित्र और सारभूत बना देता हैं । अर्थात् यह व्रत समस्त व्रतों को पवित्र और दृढ़ करने वाला है । ( सिद्धिविमाणअवयदारं ) तथा मोक्षगति का और अनुत्तर विमानों का द्वार इससे खुल जाता है, अर्थात् स्वर्ग और अपवर्ग (मोक्ष) के द्वारका यह उद्घाटक है - खोलनेवाला है || २ || (देवनरिंदनमंसियपुज्जं ) भवनपति आदि देवों द्वारा चक्रवर्ती आदि नरेन्द्रों द्वारा, नमस्कृत हुए ऐसे महापुरुषों के यह पूजनीय - आदरणीय है। तथा - ( सव्वजगुत्तम मंगलमग्गं) यह तीनों लोकों में उत्तम और मंगलकारी मार्ग है। तथा (दुद्धरिसं) देव और दानवोंसे भी यह पराजित होने वाला नहीं है (गुणनायगं) ज्ञानादि सद्गुणों को यह प्राप्त कराने वाला है । ( एक्कं ) यह प्रधाननिरुपम है (मोक्खपहस्स वर्डिसगभूयं) और मोक्ष मार्गका यह शिरोभूषणरूप है ॥३॥ છે એટલે સ્વર્ગ અને અપવર્ગનાં દ્વારનુ તે ઉદ્ઘાટન કરનાર છે-ઉઘાડનાર છે રા " देवनरिंदनम सियपुज्जं” भवनयति आदि देवो अने यवर्ती आहि नरेन्द्रीय જેમને નમન કરે છે એવા મહાપુરુષાને તે પૂજનીય અને આદરણીય છે. તથા " सव्वं जगुत्तममंगलम” तेत्रो सोभां उत्तम भने भगणारी भार्ग छे, તથા दुद्धरिसं " हेवेो मने दानवो द्वारा पशु ते परान्ति थाय मेवु नथी. 'गुणनायणं " ज्ञानाहि सद्गुणाने ते आप्त पुरावनार छे. “ एक्कं ” ते प्रधान - श्रेष्ट-अनुयभ छे. मोक्खपहस्स वर्डिसगभूयं ” भने भोक्षमार्ग ते शिरोभूषण ३५ छे !! 3 ॥ 66 66 66 શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy