SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ ७२२ प्रश्रव्याकरणसूत्रे वीरेण चरमतीर्थकरेण । ' तं च ' तच्चतम् ' इमं ' इदम् अग्रे-वक्ष्यमाणस्वरूपमस्ति । तदाह तिसृभिर्गाथामिः 'पंचमहव्वय ' इत्यादि । 'पंचमहव्वयसुव्वयमूलं' पञ्चमहाव्रतसुव्रतमूलम्=पञ्चपञ्चसंख्यकानि यानि महाव्रतानि-प्राणातिपातविरमणादि लक्षणानि, तान्येव सुव्रतानि तेषां मूलम्= कारणम् इदं ब्रह्मचर्यवतमस्ति । तथा इदं ब्रह्मचर्यव्रतं, 'समणं ' शमनं=चित्तसम धिजनकं, तथा-' अनाविलसाधुसुचीर्णम्= अनाविलाः = अकलुषा:-निर्मलचारित्रा ये साधवस्तैः सुचीर्ण समाराधितम् , तथा-' वेरविरामणपज्जवसाणं' वैरविरमणपर्यवसानम्-वैर शत्रुमावस्तस्य विरमणं-निवृत्तिः पर्यवसानेऽन्ते यस्य तत् , ब्रह्मचर्य हि वैरं विनिवार्य परमप्रीतिमुपजनयतीति भावः । उक्तं च सप्पो हारायए तस्स, विसं चावि सुहायए । बंभचेरप्पभावेणं, रिऊ मित्तायए सया ॥ १ ॥ छाया -सों हारायते तस्य विषं चापि सुधायते । ब्रह्मचर्यप्रभावेण रिपुर्मित्रायते सदा ॥ १ ॥ इति । कर हुए हैं कथन किया है । (तं च इमं ) इस महाव्रत का स्वख्य तीन गाथाओं से कहते हैं (पंचमहव्वयसुव्वयमूलं ) यह ब्रह्मचर्य महाव्रतरूप सुव्रतों का मूलकारण है, (समणं ) चित्तसमाधि का जनक है, (अ गइलसाहुसुचिण्णं) निर्मल चारित्रधारी साधुओं द्वारा अच्छी तरह आराधित किया हुआ है ( वेरविरामणपज्जवसोणं ) वैरविरोध का यह अंत करके परम प्रीती का जनक होता है । कहा भी है " सप्पो हरायए तस्स, विसं चावि सुहायए। बंभचेरप्पभावेणं, रिऊ मित्तायए सया ॥१॥ यन यु छ. "तंच इमं” । मह तनुं २१३५ ३९१ थामे ॥ ४ छे. " पचमवयसुव्वयमूलं ” मा प्रायः महावत प्रातिपात विरभ माहि पांय भावत३५ सुव्रतोतुं भू.२९। छ. “समणं " चित्त समाधिनुं न छ, “ अणाइल साह सुचिण्णं " नि यस्त्रिधारी साधुमे। द्वारा सारी रीते साधित थयेत छ," वेरविरामणपज्जवसाणं " ३२ विरोधने। અન્ત લાવીને તે પરમ પ્રીતિનું જનક થાય છે. કહ્યું પણ છે "सप्पो हारायए तस्स. विसं चावि सुहायए। वंभचेरप्पभावेणं, रिऊ मित्तायए सया ॥१॥ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy