SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टोका अ०४ सू० ३ ब्रह्मचर्याराधनफलम् ७८९ शन्तीत्यर्थः । अयमाशयः-व्रतानां मध्ये ब्रह्मचर्य व्रतं सर्वतः श्रेष्ठम् । अतस्तदाराधकाः सर्वतः श्रेष्ठा भवन्तीति ॥ सू० २ ॥ मूलम्-जम्मि य आहियं वयमिणं सच्चं सीलं तवो य विणयो य संजमो य खंत्ती गुत्ती मुत्ती, तहेव इहलोइय परलोइयजसो य कित्ती य पञ्चाओ य, तम्हा निहुएणं बंभचेरं चरियव्वं सव्वओ विसुद्धं जावजीवाए जावसेयट्टी संजओत्ति, एवं भणियं वयं भगवया । तं च इमं-"पंचमहव्वयसुव्वयमूलं समणमणाइलसाहुसुचिण्णं । वेरविरामणपज्जवसाणं सव्वसमुदमहोदहितित्थं ॥ १॥ तित्थगरेहि सुदेसियमगं नरगतिरिच्छविवज्जियमग्गं । सव्वपवित्तसुनिम्मियसारं सिद्धिविमाणअवंगुयदारं॥ २॥ देवनरिंदनमंसियपुज्जं सव्वजगुत्तममंगलमग्गं । दुद्धरिसं गुणनायगमेकं मोक्खपहस्स वडिंसगभूयं” ॥ ३ ॥जेण सुद्धचरिएणं भवइ सुबंभणो सुसमणो सुसाहू सुइसी सुमुणी सुसंजए स एव भिक्खू , जो सुद्धं चरइ बंभचेरं ॥ ३ ॥ जाते है । इसलिये व्रतों के बीच में यह ब्रह्मचर्यव्रत सर्व श्रेष्ठ व्रत है, अतः इसके आराधकजन भी सर्वतःश्रेष्ठ होते है। भावार्थ-इस एक ब्रह्मचर्य महाव्रत के आराधित होने पर समस्त सद्गुण स्वयं आराधितहो जाते हैं और इसके विनष्ट होनेपर वे समस्त सद्गुण नष्ट हो जाते हैं। अतःसमस्त व्रतोंमें यह व्रत सर्वश्रेष्ठ है।सू०२॥ વ્રતને આચરવાથી સમસ્ત ગુણ પુરુષમાં આવી જાય છે. તે કારણે વ્રતો મળે આ બ્રહ્મચર્યવ્રત સર્વ શ્રેષ્ઠ વ્રત છે, તેથી તેની આરાધના કરનાર વ્યક્તિ સર્વ શ્રેષ્ઠ હોય છે. ભાવાર્થ—આ એક બ્રહ્મચર્ય વ્રતની આરાધના કરવામાં આવે તે સમસ્ત સદ્દગુણ તેની જાતે જ આરાધિત થઈ જાય છે અને તેનો નાશ થતા તે સમસ્ત સદ્ગુણોનો નાશ થઈ જાય છે. તેથી સઘળાં વતેમાં આ વ્રત સર્વશ્રેષ્ઠ છે સુરા શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy