SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ ૭૮૮ प्रश्रव्याकरणसूत्रे 'गंदणवणं ' नन्दनवनं 'पवरं ' प्रवरं 'दुमेमु' द्रुमेसु-वृक्षेषु 'जहा' यथा'सुदंसणा' सुदर्शना-सुदर्शनाख्या 'जंबू' जम्बूः स्त्रीविङ्गः वृक्षविशेषः, सा "विस्सुयजसा' विश्रुतयशाः-यशसा विख्याता । जम्ब्या किं नाम यशः ? इत्याह -'जीय ' यस्याः 'नामेणं' नाम्ना अयं 'दीवे ' द्वीपो जस्बूद्वीपोऽस्ति, तथैवेदं ब्रह्मचर्य व्रतानां मध्ये विख्यातम् । तथा- जहा चेव ' यथा चैव 'तुर गवई ' तुरगपतिः अश्वसेनायुक्तः ‘गयवई' गजपति: गजसेनायुक्तः 'रहबई' स्थपतिः-रथसेनायुक्तः ' नरवई ' नरपतिः नरसेनायुक्तो ‘राया' राजा विश्रुतः, 'जहा चेव ' यथा चैव ' रहिए' रथिके-रथारोहिमध्ये 'महारहगए' महारथगतः-महारथारोही विश्रुतः । तथैव व्रतानां मध्ये इदं व्रतं विश्रुतम् प्रसिद्धम् एवम् एवम्पकाराः 'अणेगगुणा ' अनेकगुणाः प्रवरत्वविश्रुतत्वादयोऽनेकेगुणा 'एगम्मि बंभचेरे ' एकस्मिन् ब्रह्मचर्ये 'अहीणा' अधीनाः स्वाधीनाः भवन्ति, एकस्मिन् ब्रह्मचर्य समाराधिते सति सर्वे गुणाः समागत्य तस्मिन् पुरुषे समावि( वणेसु जहा गंदणवणं पवरं ) वनों में जैसे नंदनवन श्रेष्ठ है, (दुमे सु जहा सुदंसणा जंबूविस्सुयजसा ) वृक्षो में जैसे जंबू वृक्ष प्रसिद्धयश संपन्न है कि (जीयनामेण अयं दीवो ) जिसके नाम से यह द्वीप जंबुद्वीप कहलाता है, उसी प्रकार व्रतों में ब्रह्मचर्य व्रतश्रेष्ठ है । तथा (तुरगवई, गयवई, रहवई, नरवई, राया जहाचेव रहिए महारहगए, एवमणेगगुणा एगम्मि बंभचेरे अहीणा भवंति ) जैसे अश्वसेनायुक्त, गजसेनायुक्त, रथसेनायुक्त, नरसेनायुक्त, राजा प्रसिद्ध होता है, तथा रथारोहियों के बीच में महारथारोही प्रख्यात होता है, उसी तरह व्रतों में यह ब्रह्मचर्यव्रत प्रख्यात है । इस तरह प्रवरत्व, विश्रुतत्व आदि अनेक गुण एक इस ब्रह्मचर्य में अधीन होते हैं, अर्थात् एक ब्रह्मचर्य के आराधित कर लेने पर समस्तगुण आकार उस पुरुष में आश्रित हो वणं पवर" वनोमा म ननवन श्रेष्ठ छ, “ दुमेसु जहा सुदंसणा जंबू विस्सुयजसा" वृक्षामा रेभ वृक्ष प्रसिद्ध यश संपन्न छ, “ जिय नामेण अय दीवो" नामथी 20 द्वीप पुदीप उपाय छे, मे प्रमाणे मतोमा ब्रह्मचर्य व्रत श्रेष्ठ छ. तथा "तुरगवई, गयवई, रहगई, नरवई,राया, जहा चेव रहिए महारहगए, एवमणेगगुणा एगम्मि बंभचेरे अहीणा भवंति "रेम હયદળવાળ, ગજદળવાળે, રથદળવાળા અને પાયદળવાળે રાજા પ્રસિદ્ધ હોય છે તથા રથોરોહિયેની વચ્ચે મહારાહી પ્રખ્યાત હોય છે, એ જ પ્રમાણે વિતેમાં પણ બ્રહ્મચર્ય વ્રત પ્રખ્યાત છે. આ પ્રમાણે શ્રેષ્ઠતા, વિશ્રતત્વ, આદિ અનેક ગુણ આ એક બ્રહ્મચર્યને આધીન હોય છે, એટલે કે એક બ્રહ્મચર્ય શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy