SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ % 3D ७०२ ____ प्रश्रव्याकरणसूत्रे असद्भूतार्थानि वचनानि 'जंपंति' जल्पन्ति-ब्रुवते । हास्यकारिणो द्वितीयमहाव्रतनाशका भवन्तीत्यर्थः । कीदृशं हास्यम् ? इत्याह-' परपरिभवकारणं-परापमानहेतुकं च हास्यं भवति । तथा-'परपरिवायप्पियं' परपरिवादप्रियं-परपरिवादः =अन्यदूषणाविधानं प्रिय इष्टो यस्मिंस्तत्तादृशं च हास्यं भवति। तथा-' परपीलाकारगं' परपीडाकारकं च हास्यं भवति । तथा-'भेयविमुत्तिकारगं' भेदविमूर्तिकारकं भेदः चारित्रभङ्गः: विमूत्तिः विकृतनयनवदनादित्वेन विकृतशरीराकृतिस्तयोः कारकं च हास्यम् । 'अण्णोण्णजणियं च होज्ज हासं' अन्योन्यअर्थको गोपन करने वाले एवं असद्भूत अर्थ को प्रकट करने वाले वचनों को बोला करते हैं । सत्यमहाव्रत में सद्भूत अर्थका प्रकाशन और असद्भुत अर्थ का प्रकट करना हेय कहा है, अतःहास्य में जब इस प्रकार की परिस्थिति रहती हैं कि उसमें असदभूत अर्थ का प्रकटन और सद्भूत अर्थ का गोपन होता है, तो द्वितीय महाव्रत का संरक्षण इस अवस्था में कैसे हो सकता है नहीं हो सकता, इसलिये हास्य का त्याग कहा गया है। (परपरिभवकारणं च हासं) हास्य पर के अपमान का कारण होता है। (परपरिवायप्पियं च हास) हास्य में पर के दूषण का कथन करना प्रीय लगता है। (परपीलाकारगं च हासं) हास्य में इस बातका भी ध्यान नहीं रहता है कि इस हास्य से अन्य को कष्ट हो रहा है। (भेयविमुत्तिकारगं च हास) हास्य चारित्र के भंग का हेतु हो जाता है। इसमें नयन वदन आदि शारीरिक अवयव विकृत बन जाते हैं । ( अण्णोण्णजणिय च होज्ज हासं) हास्य અસદ્દભૂત અર્થને પ્રગટ કરનારાં વચને બેલ્યા કરે છે. સત્યમહાવ્રતમાં સદ્ભૂત અર્થનું ગેપન તથા અસદ્દભૂત અર્થનું પ્રકાશન હેય ગણવેલ છે. તે હાસ્યમાં જ્યારે એવા પ્રકારની પરિસ્થિતિ રહે છે કે તેમાં અસદ્દભૂત અર્થ પ્રગટ કરાય છે અને સદભૂત અર્થનું ગેપન કરાય છે, તો એ પરિસ્થિતિમાં દ્વિતીય મહાવ્રતનું રક્ષણ કેવી રીતે થઈ શકે ? થઈ શકે જ નહીં માટે હાસ્યને પરિત્યાગ ४२वो . सम सूत्री मताव्यु छ. “ परपरिभवकारणं च हास" हास्य सन्याना २५५मान- ४१२९५ मने छ. " परपरिवायप्पिय च हासं” स्यमा अन्यन पोर्नु ४थन ४२y प्रिय सागे छ. “ परपीलाकारगं च हासं" હાસ્યમાં તે વાતનું પણ ભાન રહેતું નથી કે તે હાસ્યથી કોઈ બીજાને કષ્ટ थ६ २धुं छे. “ भेयविमुत्तिकारगं च हास" स्यने सीधे यात्रिी सोय થાય છે. તેમાં નયન, વદન આદિ શરીરના અવયવે વિકૃત થઈ જાય છે. " अण्णोण्णजणियं च होज्ज हास” १२५ पधारे माणुस मन्योन्य भण શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy