SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० १ सू०४ अहिंसाप्राप्तमहापुरुषनिरूपणम् ५८५ प्राप्तौ च सत्यामुपशान्ततया जीवन्ति ये ते उपशान्तजीविनस्तैस्तथोक्तैः बहिवृत्यावदनचक्षुरुषादीनामम्लानत्वमुपशान्तत्वम् । तथा ' पसंतजीविहिं ' प्रशान्तजीविभिः-अन्तर्वृत्त्या क्रोधादीनामुपशमनं प्रशान्तत्वम् । तथा-' विवित्तजीविहिं' विविक्तजीविभिः-विविक्तै र्दोषबर्जितैरन्नादिभिर्जीवन्ति ये ते विविक्तजीविनस्तस्तथोक्तः, तथा-' अखीरमहुसप्पिएहिं ' अक्षीरमधुसर्पिष्कै-शाकीरं दुग्धं, मधुशर्करादिमधुरदव्यम् , सर्पिः घृतम् , एतानि न सन्ति अशनतया येषां तेऽक्षीरमधुसपिंष्कास्तैस्तथोक्तः, तथा-' अमज्जमंसासिएहिं ' अमद्यमांसाशिकैः-मद्यमांसं च येषामाहारो नास्तीति भावः,मांसाहारवर्जकैतथा-'ठाणाइएहिं स्थानातिगैः स्थानं= कायोत्सर्गादिकमतिशयेन गच्छन्ति प्राप्नुवन्ति ये ते स्थानातिगाः कायोत्सर्गका. रिणस्तैः ‘पडिमट्ठाइएहिं ' प्रतिमास्थायिकैः-प्रतिमया = एकरात्रिक्यादिकया कायोत्सर्गविशेषेणैव तिष्ठन्तीत्येवं शीला ये ते प्रतिमास्थायिनस्तैस्तथोक्तैः, तथा ' ठाणुक्कडएहिं ' स्थान उत्कुटुकैः स्थानमुत्कुटुकं येषां ते स्थानोत्कुटुकास्तैस्तथोक्तैः, तथा-' वीरासणिएहिं ' वीरासनिकैः सिंहासनोपविष्टस्य भुविन्यस्तपादस्य अपनीतसिंहासनस्येव यदवस्थानं तद् वीरासनं, तदस्ति येषां ते वीरासनिकास्तैः, तथा-' णेसज्झिएहिं ' नैषधिकैः, निषधा-समपुततयाऽवस्थानं, तया चरन्ति ये ते नैषधिकास्तैस्तथोक्तैः, तथा-डंडाइएहिं ' दण्डायत्तिकैः दण्डा इव भून्यस्ततया आयतं शरीरं दण्डायतं तदस्ति येषां ते दण्डायतिकास्तैस्तथोक्तैः, दण्डासनकारिमिरित्यर्थः, तथा-' लगंडसाइएहिं ' लगण्डशायिकैः लगण्डं वक्र काष्ठं, तद्बत् मस्तकस्य पाणीनां 'एड्री' इति लोकप्रसिद्धानां च भुविलगनेन पिंष्क हैं, अमद्यमांसाशिक (मद्यमांसादिक का सेवन नही करनेवाले) हैं. उन्होंने उनका सेवन किया है । तथा जो (ठाणाइएहिं, पडिमट्ठाइएहिं, ठाणुकडिएहिं, वीरासणिए हिं, णेसज्जिएहिं डंडाईएहिं, लगण्डसाईएहिं, एगपासगेहिं, आयावएहिं; अप्पावडेहिं; अणिट्ठभएहिं, अंकुडुयएहिं, धुयकेसमंसलोमनहेहिं, सव्वगायपडिकम्मविप्पमुक्केहिं समणुचिन्ना) स्थानातिग हैं, प्रतिमास्थायिक है, स्थानोत्कुटिक हैं, वीरासनिक हैं, नैषधिक हैं, दण्डायतिक हैं, लगण्डशायिक हैं, एकपावक हैं; आतापक हैं; अप्रावृत આવી છે. અક્ષર મધુ સર્પિષ્ક છે અમલમાંસાશિક છે, તેમણે તેનું સેવન કર્યું छ. तथा रे 'ठाणाइएहिं, पडिमट्ठाइएहिं, ठाणुकडिएहिं, वीरासणिए हिं, णेसज्जिएहिं, डंडाइएहिं, लगणुसाईएहिं, एगपासगेहिं, आयावरहि, अप्पावडेहिं, अजिंठमएहिं अंकडुयएहिं, धुयकेसमंसलोमनहेहिं, सब्वगायपडिकम्मविप्पमुक्केहि समणुचिन्ना " स्थानाति छ, प्रतिभास्थायि छ, स्थानोटिस छ, वारासनि छ, नैषधि छ, છે, દંડાયતિક છે, લગુંડશાયિક છે, એક પાર્ધક છે, અતાપક છે, અપ્રાવૃત્ત શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy