SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ प्रश्रव्याकरणसूत्रे तथा-' निम्विइएहिं ' निर्विकृतिकैः विकृतिभ्यो घृतादिपदार्थेभ्यो निर्गता ये ते निर्वृतिकास्तैस्तथोक्तैः-विकृतिप्रत्याख्यानशीलैरित्यर्थः, तथा ‘भिण्णपिंडवाइएहिं ' भिन्नपिण्ड पातिकः-भिन्नस्य-त्रुटितस्य पिण्डस्य सक्तु कादिरूपस्य मोद. कस्य स्वतो भिन्नात् पिण्डात् यः पातः-पात्रे पतनं येषां ते भिन्नपिण्डपातिकास्तैस्तथोक्तैः, तथा परिमियपिंडवाइएहिं ' परिमितपिंडपातिकैः-परिमितो द्रव्यादिः पिण्डपातो भक्तादिलाभो येषामस्ति, ते परिमितपिंडपातिकास्तैस्तथोक्तैः, तथा-'अंताहारेहिं ' अन्ताहारैः अन्तं नीरसं तक्रमिश्रितपयुषितं च वल्ल चणकाधनमाहरन्ति ये ते तैः, तथा-' पंताहारेहिं ' प्रान्ताहारैः प्रान्त-पुरातन कुलस्थवल्लचणकाद्यन्नम् आहरन्ति ये ते तैः, तथा-' अरसाहारेहिं ' अरसाहारैः =अरसो रसवर्जित आहारो येषां तेऽरसाहारास्तैस्तथोक्तैः-हिजयादि संस्कार वर्जिताहारग्रहणवद्भिः, तथा-'विरसाहारेहिं विरसाहारैः-विरसं विगतरसं पुराणधान्यौदनादि आहरन्तीति विरसाहारास्तैः, 'लूहाहारेहिं ' रूक्षाहारैः रूक्षं घृतादिवर्जितमाहरन्तीति रूक्षाहारास्तैस्तथोक्तैः, तथा ' तुच्छाहारेहिं ' तुच्छाहारैः तुच्छंबदरीचूर्णादिकं कुलत्थकोद्रबादिकं च आहारन्ति ये ते तुच्छाहारास्तैः, तथा-' अंतजीवीहिं ' अन्तजीविभिः-अन्तेन जीवन्ति ये तेऽन्तजीविनस्तैः, 'पंतजीविहिं ' प्रान्तजीविभिः ‘लूहजीविहिं ' रूक्षजीविभी:=' तुच्छजीविहिं ' तुच्छजीविभिः, तथा 'उवसंत्तजीविहिं ' उपशान्तजीविभिः-अशनादीनां प्राप्तावअंताहारेहि, पंताहारेहिं, अरसाहारेहिं, विरसाहारेहि, लहाहारेहि, तुच्छाहारेहिं, अंतजीविहिं, पंतजीविहिं, लहजीविहिं, तुच्छजीविहिं, उवसंतजीविहिं, पसंतजीविहि, विवित्तजीविहिं, अखीरमहुसप्पिएहिं, अमज्जमंसासिएहिं) एकाशनिक हैं, विकृतिप्रत्याख्यानशील हैं, भिन्नपिंडपातिक हैं, परिमितपिंडपातिक हैं, अन्ताहार वाले हैं, प्रान्ताहार वाले हैं, अरसाहार वाले हैं, विरसाहार वाले हैं, रूक्ष आहार करने वाले हैं, तुच्छा हार वाले हे, अंतजीवी हैं, प्रान्तजीवी हैं, रूक्षजीवी हैं, तुच्छ जीवी हैं, उपशान्त जीवी हैं प्रशान्त जीवी हैं, विविक्त जीवी हैं, अक्षीर मधुसपंताहारेहिं, अरसाहारे हिं, विरसाहारेहि, लूहाहारेहिं, तुच्छाहारेहिं, अंतजीविहिं, पंतजीविहि, लूहजीविहि, तुच्छ जीविहि, उवसंतजीविहि, पसत्थजीविहि विवित्तजीविहि, अखीरमहुस प्पिाह, अमज्ज मंसासिएहिं " सशनि छ, વિકૃતિ પ્રત્યાખ્યાનશીલ છે, ભિન્નપિંડ પાતિક છે, પરિમિતપિંડ પાતિક છે, અન્તહાર વાળા છે, પ્રાન્તાહાર વાળા છે, અરસાહારવાળા છે. વિરસાહાર વાળા છે, રૂક્ષ આહાર કરનારા છે, તુચ્છ આહાર કરવા વાળા છે, અન્તજીવી છે, પ્રાન્તજીવી छ, ३१०वी छे, तु२७०वी छे, ९५शान्ती छे, प्रशान्तवा छे, विवित શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy