SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ५८० प्रश्रव्याकरणसूत्रे नश्रोतस उच्यन्ते, तथा- सुयधरेहिं' श्रुतधरैः आचाराङ्गादिसूत्रधारकैः, तथा'मणवलिएहिं ' मनोबलिकः-दृढमनस्कैः- नानाविधपरीषहोपसर्गसपातेऽपि येपां मनो धर्मात्किञ्चिन्मात्रमपि न चलति तैरित्यर्थः, ' वयबलिए हिं' वचोबलिकैःवाग्बलयुक्तैः दुर्वादिसापिदार्थ निराकरणसमर्थवाणोबलोपेतैरित्यर्थः, 'कायबलिएहि 'कायबलिकैः परीषहोपसर्गसहनसमर्थकायबलयुक्तरित्यर्थः 'नाणबलिएहि , ज्ञानबलिकैः-ज्ञानेन मत्यादिना बलिनस्तैस्तथोक्तैः-दृढज्ञानयुक्तरित्यर्थः, 'दंसणबलिएहिं दर्शनबलिकैः-दर्शनं-नि शङ्कितादितत्वश्रद्धानरूपं, तेन बलवन्तस्तैस्तथोक्तैः, 'चरित्तवलिएहिं ' चारित्रबलिकैः, चारित्रं षटकायसंयमः, तद्रूपं यद्व लम् , तद्वद्भिरित्यर्थः, तथा 'खीरासवेहिं ' क्षीरास्त्रवैः क्षीरास्त्रवलब्धिधरैः, येषां वचनमाकर्ण्यमानं मनः शरीरसुखोत्पादनाय प्रभवति ते क्षीरानवा उच्यन्ते, तथा 'महुआसवेहि' मध्वास्रवैः शर्कराद्यपेक्षयापि मधुरं द्रव्यं मधु'शहद' इति भाषाप्रसिद्धं, तदिव वचनम् आस्रवन्ति-णिस्सरयन्ति ये ते मध्यास्रवास्तैस्तथोक्तैः, तथा 'सप्पि. आसवेहि' सर्पिरास्रवैः सपिः अत्यन्तसुरभियुक्तं स्नेहयुक्तं च घृतमिव वचनमात्र वन्ति-निस्सारयन्ति ये सर्पिरास्रवास्तैस्तथोक्तः, तथा अक्खीणमहाणसिएहि' अक्षीणमहानसिकैः महानसम् अन्नपाकस्थानं, तदाश्रितत्वादनमपि महानसमुच्यते अक्षीणं महानसं येषां ते अक्षीणमहानसिकास्तैन्तथोक्तैः, येषामसाधारणान्तरायक्षयोपशमादल्पमात्रमपि पात्रपतितमन्नं गौतमादीनामिव लक्षसंख्य केभ्योऽपि दीयमानं ( सुयधरेहिं ) जो आचरांग आदि श्रुत के धारक हैं उनके द्वारा सेवित हुई है तथा (मणबलिएहिं, वयबलिएहिं, कायलिएहिं ) जो मनबल से युक्त हैं, वाग्बल से युक्त हैं, कायबल से युक्त हैं उनके द्वारा सेवित हुई है। तथा ( नाणबलिएहिं, दंसणबलिएहिं चरित्तबलिएहिं ) मत्यादिक ज्ञान से जो बलिष्ठ हैं, दर्शनबलिक हैं, चारित्रबलिक है उनके द्वारा सेवित हुई है, तथा (खीरासवेहि, महुआसवेहि, सप्पियासवेहिं, अखीणमहाणसिएहिं) क्षीरावलब्धिधारी हैं, मध्वास्नवलब्धिधारी हैं अक्षीणमहानस ऋद्धिधारी हैं, उनके द्वारा सेवित हुई हैं, तथा (चार“सुयधरेहिं " माया मादि सूत्रना २२ धा२४ छ तमना द्वारा त सेवा. येत छ, तथा "मणबलिएहि, वयबलिएहि, कायबलिएहि” २ मनोमा છે, વામ્બળ વાળા છે, અને કાયબળવાળા છે તેમના દ્વારા તે સેવાયેલ છે, તથા " नाणबलिएहिं, दसणबलिएहि, चरितबलिएहिं " भत्या ज्ञान 43 मसिष्ठ છે, જે દર્શનબળયુક્ત તથા ચારિત્રબળયુક્ત છે તેમના વડે તે સેવાયેલ છે, तथा “खीरासवेहिं, महुआसवेहिं, सप्पियासवेहिं, अखीणमहाणसिएहिं " क्षारास લબ્ધિધારી, મધ્યાગ્નવલબ્ધિધારી, સપિરાસવલબ્ધિધારી. અક્ષણમહાન ઋદ્ધિथारी द्वारा सेवायेद छ, तथा " चारणेहिं विज्जाहरेहिं" यशुद्धि धारी શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy