SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० १ सू० ४ अहिंसाप्राप्तमहापुरुषनिरूपणम् ५७९ श्लेष्मौषधिस्तां प्राप्ता अधिगता ये ते तैस्तथोक्तैः, तथा 'जल्लोसहिपत्तेहिं ' जल्लौषधिपाप्तैः जल्ल:= शरीरसमुद्भवश्चमलः,स एवौषधिस्तां प्राप्ता ये तैस्तथोक्तः, तथा — विप्पोसहिपत्तेहिं ' विप्रुडोषधिप्राप्तैः, विग्रुषः=मुखविन्दवः, त एव ओषधिर्विघडोषधिस्तां प्राप्तास्तैस्तथोक्तैः, तथा-' सव्योसहिपत्तेहिं ' सर्वम् कर्णवदननासिकानयनजिहासमुद्भवं मलं तदेव ओषधिस्ताम्प्राप्तास्तैस्तथोक्तैः, तथा-'बीयबुद्धिएहिं ' बीजबुद्धिकः, बीजमिव विविधार्थाधिगमरूपमहातरुजननाद् बुद्धिर्येषां ते बीजबुद्धयस्तैस्तथोक्तैः, अयं भावः-उत्पादव्ययध्रौव्ययुक्तं सदित्यादिवदर्थप्रधान पदमर्थपदं, तेनैकेनापि वीजभूतेनाधिगतेन येऽन्यं प्रभूतमप्यर्थमनुसरन्ति ते बीजबुद्धय उच्यन्ते, तथा 'कोहबुद्धिएहिं ' कोष्ठबुद्धिकः-कोष्ठप्रक्षिप्तधान्यमिव येषां सूत्रार्थो सुचिरमपि तिष्ठतस्ते कोष्ठ बुद्धयस्तैस्तथोक्तैः, ‘पयाणुसारीहिं' पदानुसारिभिः पदेन सूत्रावयवेन एकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्ति ये ते पदानुसारिणस्तैस्तथोक्तैः, तथा 'संभिन्नसोएहि संभिन्नश्रीतोभिःसंभिन्नानि समानार्थग्राहीणि श्रोतांसि-इन्द्रियाणि येषां ते संभिन्नश्रोतसस्तैस्तथोक्तैः, 'ये एकतरेणापीन्द्रियेण सर्वेन्द्रिय गम्यान् विषयान् अवगच्छन्ति ते संभि( समणुचिन्ना ) सेवित हुई है, ऐसा संबन्ध आगे से जोड़ लेना चाहिये । तथा (आमोसहिपत्तेहिं, खेलोसहिपत्तेहिं, जल्लोसहिपत्तेहिं, विप्पोसहिपत्तेहिं, सचोसहिपत्तेहिं, बीयबुद्धिएहिं, कोहबुद्धिएहिं, पयाणुसारीहिं, संभिन्नसोएहिं ) आमभेषधिलब्धि जिन्हें प्राप्त हो चुकी है, लेष्मौषधि लब्धि जिन्हें प्राप्त हो चुकी है, जल्लोषधि लब्धि जिन्हें प्राप्त हो चुकी हैं, विगुंडोषधि लब्धि जिन्हें प्राप्त हो चुकी है, सर्वोषधि लब्धि जिन्हें प्राप्त हो चुकी है, तथा बीजबुद्धि लब्धि-बीज समान बुद्धि वाली लब्धि जिन्हें प्राप्त हो चुकी है, कोष्ठ बुद्धिलब्धि जिन्हें प्राप्त हो चुकी है, पदानुसारी लब्धि जिन्हें प्राप्त हो चुकी है, संभिन्नश्रोतस लब्धि जिन्हें प्राप्त हो चुकी है, उनके द्वारा सेवित हुई है, तथा झानी छह छ. सेवा विज्ञानी मामास द्वारा “ समणुचिन्ना" सेवायसी छ सो समय ना पाय साथे डी. सेवानी छ. तथा " आमोसहिपत्तेहिं, खेलोसहिपत्तेहिं, जल्लोसहिपत्तेहि. विप्पोसहिपत्तेहि, सव्वोसहिपत्तेहिं, बीयबुद्धिएहिं, कोदबुद्धिएहि, पयाणुसारीहि, संभिन्नसोएहि" मशीषधिसन्धि જેમને પ્રાપ્ત થઈ ગઈ છે. જલૌષધિલબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે, વિપ્રડે ષધિલબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે, તથા બીજભૂદ્ધિ લબ્ધિ-બીજના સમાન બુદ્ધિવાળી લબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે. કેષ્ઠબુદ્ધિ લબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે. પદાનુસારી લબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે, સંભિન્નશ્રોતસ લબ્ધિ જેમને પ્રાપ્ત થઈ ચુકી છે, તેઓ વડે (અહિંસા સેવાયેલ છે. તથા શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy