SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ५३२ प्रश्नव्याकरणसूत्रे अतिव्रजन्ति-प्राप्नुवन्तीत्यर्थः,कीदृश संसारम् ? इत्याह—'सव्वदुक्खसंनिलयणं' सर्वदुःखसंनिलयनम् सर्वदुःखानां संनिलयनम् आश्रयभूतम् । तथा-'परिग्गहस्स य अट्ठाए ' परिग्रहस्य च अर्थाय-परिग्रहं लक्षिकृत्येत्यर्थः,, 'बहुजणो' बहुजना= जनसमुदायः 'सिप्पसय ' शिल्पशतं आचार्योपदेशगम्यमनेकविधं शिल्पं 'सि क्खते ' शिक्षते । तथा ' सुनिउणहओ ' सुनिपुणाः शिक्षार्थिनां सुनैपुण्याधायकाः ' लेहाइयाओ' लेखादिका लेख आदी यासां तास्तथोक्ताः, 'सउणरुयावसाणाओ' शकुनरुतावसानाः शकुनानां पक्षिणां रुतं जल्पितमवसानेऽन्ते यासां तास्तथोक्ताः, 'गणियप्पहाणाओ' गणितप्रधानः गणितं प्रधानं यासु तास्तथोक्ताः, 'बावत्तरि' द्विसप्तति 'कलाओय' कलाश्च शिक्षते। तथा- रतिजणणे' रतिजननान् रतिरागं जनयन्ति ये ते रतिजननास्तांस्तथोक्तान् ‘चउसहि च महिला गुणे' चतुः पष्ठिं च महिलागुणान् वात्स्यायन मोक्तान् नृत्यगीत्तादीन् , तथा 'सिप्पसेवं' शिल्पसेवा-शिल्पेन सेवा तां तथोक्ताम् , येन शिल्पेन राजसेवा परिग्रही जीव (सव्वदुक्खसंनिलयणं ) समस्त दुःखों के आश्रयभूत इस (संसारं ) चतुर्गतिरूप संसार में (अतिवयंति) भटकते रहते हैं। तथा (परिग्गहस्सय अट्ठाए बहुजणो सिप्पसयं सिक्खए ) इस परिग्रह के निमित्त को लेकर ही बहुत से लोग कलाचार्य के उपदेश से प्राप्त होने वाले अनेक शिल्पों को सीखते हैं तथा (सुनिउणाओ लेहाउयाओ सउ. णरुयावसायाओ गणियप्पहाणाओ बावत्तरिकलाओ ) अपने में अच्छी तरह से निपुणता बढाने वाली लेखकला से लेकर शकुनरुत पर्यय ७२बहत्तर कलाओं को जिने किमें गणितप्रधान होता है सीखते हैं तथा (रइजणणे चउसहि च महिलागुणे) रागजनक नृत्य, गीत आदि स्त्रीयों से संबंध रखने वाली चौसठ कलाओं को कि जिनके प्रदर्शक वात्स्यायन ऋषि आरणे परिग्रही १ “ सब्बदुक्खसंनिलयणं " समस्त मान! मायभूत मा “संसार” यार तिवारी संसारमा “ अतिवयंति" मट४४२ छ, तथा “परिग्गहस्सय अदाए बहु जणो सिप्पसयं सिक्खए" मा परिवहन निमित्त ઘણા લોકો કલાચાર્યના ઉપદેશથી પ્રાપ્ત થતી અનેક કળાઓ શીખે છે, તથા "सुनिउणाओ लोहाइयाओ स ऊणरुयावसायाओ गणियप्पहाणाओ बावत्तरिकलाओ" પિતાની નિપુણતા સારી રીતે વધારનારી લેખન કળાથી લઈને શકુનત સુધીની ૭૨ બોંતેર કલાઓ કે જેમાં ગણિત મુખ્ય હોય છે. તે બધી કળાઓ શીખે છે, तथा “रइजणणे चउसद्धिंय महिलागुणे” २ ४ नृत्य, गीत मा ली। साथे સંબંધ રાખનારી ચોસઠ કલાઓ શીખે છે. એ કલાઓના મદર્શક વાસ્યાયન ऋषि त. तथा “ सिप्पसेव" वी शि६५ विधाय! शीमे छ ने प्रभाव શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy