SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५२४ प्रश्नव्याकरणसूत्रे पुर्वोक्ता देवाः कथम्भूता ? इत्याह- 'अच्चतविउललोभाभिभूयसण्णा' अत्यन्तविपुललोभाभिभूतसंज्ञाः – अत्यन्तः-अतिशयः विपुलो यो लोभरुतेन अभिभूता संज्ञा संज्ञानं मनो येषां ते तथोक्ताः संग्रहैकशीला इत्यर्थः, के ते देवाः ? इत्याह-वासहरइक्खुगार वट्ट पव्वयकुंडल-रुचग वरमाणुसोत्तर-कालोदधि लवण-सलिल-दहपति-रतिकर अंजणक-सेल-दहिमुह-वपातुप्पाय-कंचणक-चित्तविचित्त-जमक-वरसिहरकूडवासी । वर्षधरेषुकारवृत्तपर्वतकुण्डल रुचक वरमानुषोत्तरकालोदधिलवणसलिलहूदपतिरतिकराञ्जनकशैलदधिमुखावपातोत्पात - काश्चनक - चित्रविचित्र - यमकवरशिखरकूटवासिनः तत्र - वर्षधराः-हिमवदादि पर्वताः, इषुकाराः धातकीखण्डपुष्करवरद्वीपायोः पूर्वापरार्द्धयो मर्यादाकारिणो दक्षिणोत्तरायताः पर्वतविशेषाः, वृत्तपर्वताः शब्दापाति विकटापातिगन्धापातिमाल्यवन्नामका वर्तुलवैढयपर्वताः, कुण्डलाः-जम्बूद्वीपादेएवं दीर्घायुष्क होते हैं, परन्तु वे भी परिग्रह के विषय में संतोष से रहित ही रहते हैं। अतःजब इन देवों की यह दशा है तो फिर अन्य देवों की बात ही क्या कही जा सकती है । ये सब देव अत्यंत बहुत बडे लोभ से अभिभूत-युक्त संज्ञा-मनोवृत्ति वाले होते हैं, अर्थात्संग्रहशील होते हैं । (वासहरइक्खुगार वट्ट पब्वयकुडलरूयगवरमाणुसुत्तरकालोदहीलवणसलिलदहपतिरतिकर अंजणकसेलद हिमुह ओवा युप्पायकंचणकविचित्तजमकवरसिहरिकूडवासी) तथा हिमवत् आदि वर्षधरों में, इषुकारो में-घातकीखंड तथा आधे पुष्करबरद्वीप के पूर्वार्ध और पश्चिमा रूप दो भागों की मर्यादाकारी तथा दक्षिणोत्तर तक लंबे ऐसे पर्वतों में, वृत्तपर्वतो में शब्दापाति, विकटापाति, गन्धापाति तथा माल्यवान् इन नामके वर्तुल वैताढय पर्वतों में, कुंडलों में ग्यारह जम्बू પરિગ્રહના વિષયમાં સંતોષ રહિત જ રહે છે. તે જ્યારે એ દેવની એવી હાલત છે તે બીજા દેવની તે વાત જ શી કરવી ! એ બધા દેવે અત્યંત साली वृत्तिना डाय छ, टो, तेससारा डाय छे. " वासहरइक्खुगारवट्ट-पब्वय-कुंडल-रुयगवर-माणुसुत्तर-कालोदहि- लवणसलिल- दइहपति रतिकर-अंजणकसेलदहिमुहओवायुप्पायकंचणकविचित्त जमकवरसिहरि कूडवासी" તથા હિમવતુ આદિ વર્ષધમાં ઈષકારોમાં, ધાતકી ખંડ તથા અર્ધા પુષ્કવરવર દ્વીપના પૂર્વાધ અને પશ્ચિમાર્થરૂપ બે ભાગોની મર્યાદા દર્શાવતા તથા દક્ષિણથી ઉત્તર સુધી લાંબા એવા પર્વતમાં, વૃતપર્વ તેમાં–શબ્દાપતિ, વિકટાપાતિ, ગંધાપાતિ, તથા માલ્યવાન એ નામના વર્તુલ વૈતાઢય પર્વતેમાં કુંડમાં–અગિયાર જમ્બુદ્વીપથી કુંડલા નામના દ્વીપની અંદર આવેલ કુંડલા શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy