SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० ५ सू०३ यथा ये परिग्रहं कुर्वन्ति तनिरूपणम् ५२३ वसत्यादिकानि, तत्र-कूपः-प्रसिद्धः, सरः-प्रसिद्धम् , तडागः-सपद्माऽगाधजलाशयः, वापी - आयतजलाशयविशेषः - दीपिका-चतुष्कोणजलाशयरूपा' देवकुलानि ' देवगृहा:-सभापसिद्धा, प्रपाः-पानीयशालाः, वसतया सामान्यगृहाणि, एतान्यादौ येषां तानि तथोक्तानि, 'बहुकाई' बहुकानि बहूनि 'कित्तणानि च ' कीर्तनानि च " अयं देवो दिव्यदेवऋद्धि सम्पन्नः" इत्येवं प्रशंसा वाक्यानि च परिग्रहत्वेन ममायन्ते । ततश्च प्रकृतं परिग्गहं' परिग्रहं, कीदृशं परिग्रहम् ? 'विउलदव्वसारं' विपुलद्रव्यसारं-विपुलानि द्रव्याण्येव सारो यस्मिस्तं तथोक्तं, 'परिगिण्हित्ता' परिगृह्य 'सइंदगा' सेन्द्रकाः-इन्द्रसहिताः 'देवा वि ' देवा अपि 'न तित्तिं' न तृप्ति-नैवेच्छाविनिवृत्तिं 'न तुर्द्धि' न तुष्टिम् नापि सन्तोषम् ‘उवलभंति ' उपलभन्ते प्राप्नुवन्ति, आकाक्षाया निरावाधत्वात् । अयं भावः-देवा हि महर्दयो वाञ्छितार्थलाभे समर्थाःदीर्घायुषश्च भवन्ति परन्तु तेऽपि परिग्रहविषये न संतोषं प्राप्नुवन्ति इतरेषां पुनः का कथा ?॥ माइयाइं ) कूवां सर, तडाग-पद्मसहित अगाध जलाशय, वापी, दीपिका-चतुष्कोणवाली बावडी, देवकुल-देवगृह, सभा, प्रपा-प्याऊ, वसति-सामान्यघर, इत्यादि और भी बहुत सी वस्तुए हैं जिनमें इन देवों का ममत्व होता है । तथा (बहुयाइं कित्तणाणि य) अनेक विध कीर्तनों में "यह देव दिव्य ऋद्धि संपन्न है" इत्यादि रूप प्रशंसा वाक्यों में इनका परिग्रहरूप से ममत्व होता है । (विउलदब्बसारंपरिग्गहं परिगण्हित्ता सइंदगा देवा विन तित्तिं न तुहि अच्चंत विउललोभाभिभूयसन्ना उवलभंति ) इस प्रकार विपुल सार वाले परिग्रह को ग्रहण करके इन्द्रसहित देव भी इच्छाविनिवृत्तिरूप तृप्ति को तथा संतोष रूप तुष्टि को आकांक्षा की निराबाधता के कारण प्राप्त नहीं कर पाते हैं। तात्पर्य इसका यह है कि महद्धिक देव यद्यपि इच्छित अर्थ के लाभ करने में समर्थ या वाही, हेक्स-वड, समा, प्रया-पा, सति-सामान्य घ२, વગેરે વસ્તુઓમાં તથા એ સિવાયની બીજી પણ અનેક વસ્તુઓમાં દેવ મમ(व रामेछ. तथा “बहुयाई कित्तणाणि य” मने प्रा२नी प्रशसामा " દેવ દિવ્ય વાળા છે” ઈત્યાદિરૂપ પ્રશંસાના શબ્દોમાં તેમનું પરિગ્રહરૂપે भमत्व हाय छे. " विउलदब्बसारं परिग्गहं पगिण्हित्ता सइंदगा देवा वि न तित्तिं न तुढेि अच्चंतविउललोभाभिभूयसन्ना उवलभंति " २ प्रमाणे विधुर સારવાળા પરિગ્રહને ગ્રહણ કરવા છતાં પણ ઈદ્ર સહિત દેવ પણ ઈચ્છામાંથી નિવૃત્તિ રૂપ તૃપ્તિને તથા સંતેષ રૂપ તુષ્ટિને આકાંક્ષાની અપરિમિતતાને કારણે પ્રાપ્ત કરી શકતા નથી. કહેવાનું તાત્પર્ય એ છે કે મહદ્ધિક દે છે કે ઈચ્છિત વસ્તુ પ્રાપ્ત કરવાને સમર્થ તથા લાંબા આયુષ્ય વાળા હોય છે તે પણ તેઓ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy