SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ0 ४ सू० ११ युगलिकस्वरूपनिरूपणम् इत्यर्थः, ' हुतवहनिद्धंधोयत ततवणिज्जरत्त केसंतकेसभूमी ' हुतवहनिर्मातधौततप्ततपनीयरक्त केशान्तकेशभूमयः-तत्र हुतवहेन-वह्निना निर्मातं-तापितम् अतएव-धौत-विशोधितं तप्तं च यत्तपनीयं-सुवर्ण तद्वद् रक्ताः रक्तवर्णाः केशान्ताः केशसमीपस्था केशभूमीः मस्तकत्वचा येषां ते तथा तप्तसुवर्णसदृशरक्तवर्ण शिरस्त्वक सम्पन्नाः। 'सामलिपोंडघणनिचियच्छाडियमिउविसयपसत्यसुहुमलक्खणसुगंधसुंदरभुयमोयगभिंगनीलकज्जलपहिट भमरगणनिद्धनिउरंवनिचिय कुंचियपयाहिणावत्तमुद्धमुद्धसिरया' शाल्मलीपोंडघननिचितघोटितमृदुविशदप्रशस्तसूक्ष्मलक्षणसुगन्धसुन्दरभुजमोचकभृङ्गनीलकज्जलप्रहृष्टभ्रमरगणस्निग्धनिकुरुम्बनिचितकुञ्चितप्रदक्षिणावर्त्तमूर्धशिरोजाः, तत्र-'सामलि' शाल्मलि-वृक्षविशेस्तस्य यत् 'पोडं' फलं तच्च 'घणनिचिय' घणनिचितम् = आभ्यन्तरभागसंभृततयाऽति कठिनं तत् 'छोडिय' छोटितं-विदारितं तद्वत् ‘मिउ' मृदवः कोमलः 'विसय' विशदा-सुस्पष्टताः 'पसत्य' प्रशस्ताः श्रेष्ठाः 'सुहुम' सूक्ष्मा: प्रतलाः ' लक्षण ' लक्षणाः-शुभ लक्षणयुक्ताः सगन्धयः-सुरभिगन्धविशिष्टाः मनोहरा: २ होता है। (हुयवहनिद्वंतधोयतत्ततणिज्जरत्तकेसंतकेसभूमी) तथा जिनकी केशान्तभूभि-मस्तक की त्वचा-अग्नि से तपाये हुए शुद्ध तप्त सुवर्ण जैसी रक्तवर्णवाली होती है ( सामलिपोंडघणनिचयच्छोडियमिउविसयपसत्यसुहुमलक्खणसुगंधसुंदरभुयमोयणभिंगनौलकज्जलपट्टिभमरगणनिनिउरंब निचियकुंचियपयाहिणावत्तनु सिरया) तथा जिनके केश, शाल्मलिवृक्ष के-रुआं से भीतर से भरे हुए तथा कठिन बने हुए विदारित फल के समान मृदु होते हैं, शाल्मली वृक्ष का फल जब पक जाता है तो वह कठिन हो जाता है, और उसकी भीतर की भरी हुई रुई बहुत अधिक चिकनी हो जाती है ! यह बड़ी नरम और चिकनी रहती है । इसलिये सूत्रकार ने उसके साथ बालों को उपमित किया है। वो गाय छे. “हुयवहनिद्धतधोयनत्ततवणिज्जरत्तकेसंतकेसभूमि" तथा જેમની કેશાન્તભૂતિ–માથાની ત્વચા-અગ્નિથી તપાવેલા શુદ્ધ સુવર્ણ જેવા લાલ पानी डाय छ. “सामलिपोडघणनिचयच्छोडियमिउविसयपसत्थसुहुमलक्खणसुगंधसुदरभुभोयगभिंगनीलकज्जलपहिडभमरगणनिद्धनिरंबनिचियकुचियपयाहिणावत्तमुद्धसिरया" તથા જેમના કેશ. શામલિ વૃક્ષના, (શીમળો) અંદરથી રૂંવાટીથી ભરેલા તથા કઠણ બનેલ કાપેલાં ફળ સમાન મૃદુ હોય છે. શીમળાનાં ફળ જ્યારે પાકે છે ત્યારે કઠણ થઈ જાય છે, અને તેની અંદર રહેલ રૂંવાટી ઘણું મૂલાયમ થઈ જાય છે. તે ઘણું નરમ અને સુંવાળી રહે છે. તેથી સૂત્રકાર તે રૂંવાટી સાથે કેશની સરખામણી કરે છે. તેમના કેશ વિશદ-સુસ્પષ્ટ, પ્રશસ્ત શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy