________________
४६०
प्रश्नव्याकरणसूत्रे
मांसल कपोलदेशभागाः = पीनौ = पीवरौ - मांसलौ= पुष्टौ च कपोलदेशभागौ = कपोलौ येषां ते तथा ' अचिरुग्गय - बालचंद संठियमहानिलाडा ' अचिरोद्गत बालचन्द्रसंस्थितमहाललाटा = अचिरोद्द्रका अष्टदिवसमात्रोदितः = अष्टमीतिथिसम्बन्धीत्यर्थः, अतएव बालचन्द्रः अपूर्णचन्द्रः अर्द्धचन्द्र इत्यर्थः, तत्संस्थितं तत्संस्थानयुक्तं तदाकारकं महत् = विशालम् अष्टाङ्गुलप्रमाणं ललाटं येषां
तथा अर्द्धचन्द्राकारललाटा इत्यर्थः । ' उडुवइपडिपुण्णसोम्मवयणा ' उडुपतिप्रतिपूर्णसौम्यवदनाः= पूर्णचन्द्रवदाहादकमुखाः 'छत्तागारुत्तमंगदेसा छत्राकारोत्तमाङ्गदेशाः = छत्रवत्तोन्नत मस्तकाः 'घण निचियसुबद्धल खणुष्णकूडागारनिभपिंडियग्गसिरा' घननिचितसुबद्धलक्षणोन्नतकूटा कारनिभपिंडिका ग्रशिरसः =घनवत्= लोहमुद्गरवन्निचितं सम्भृतं सुवद्धं = स्नायुभिः लक्षणोन्नतं विशिष्टलक्ष णयुक्तं तथाकूटाकारनिभं = प्रासादशिखरसदृशं वर्तुलत्वात् पिण्डिकेष अग्रशिरः = मस्तकाग्रभागो येषां ते तथा सुन्दरलगयुक्तविशाल वर्तुल मस्तकाग्रभागा हैं ऐसे कानों से जो युक्त होते हैं । नथा-(पोणमं सलक बोल देस भागा) जिनके दोनों कपोल पीवर, और मांसल होते हैं (अचिरुग्णयबालचंद - संठियमहानिला ) तथा जिनका महाललाट अष्टमी के अर्धचन्द्र के समान आकार का होता है अर्थात् आठ अंगुल प्रमाण आकार वाला होता है । (उडवपडिपुण्ण सोम्मवयणा ) तथा जिनका मुख, पूर्णचन्द्र के समान आल्हादकारक होता है । ( छत्तागारुत्त मंगदेसा) तथा - मस्तक छत्र की तरह वृत्त - गोल और उन्नत होता है (घणनिचिपसुबलक्खणुण्णयकूडागारनिभपिंडियग्गसिरा ) तथा मस्तक का अग्रभाग लोहमुद्गर की तरह निश्चित- गाढ़-भरा हुआ तथा स्नायुओं से अच्छी तरह जकड़ा हुआ, तथा अनेक विध विशिष्ट लक्षणों से युक्त तथा प्रासाद के शिखर के समान उन्नत तथा पिण्डिका- पिंडी के जैसा - गोल सेवा अन वडे ने युक्त होय छे. “पीणमंसलकवोल देस भागा " भेभना અને ગાલ પીવર, અને માંસલ હોય છે. " अचिरुग्गयबालचंद संठियमहानि लाडा" तथा प्रेमनां विशाण बसाट माडमना यंद्रना भेवा मारना होय छे એટલે કે આઠ આંગળ પહેાળા હોય છે. उडुवइपडिपुण्णसोम्मवयणा તથા જેમનું મુખ પૂર્ણચન્દ્રના જેવુ આહ્લાદ કારક હાય છે, छत्तागारुत्तमंगदसा " तेभनुं भाथु छत्रना भेषु गोज अने उन्नत होय छे. “ घणनिचय सुबद्धलक्खणुण्णय कूडागार पिंडियगासिरा" तथा तेभनां भस्तनो अग्र लोग भगहળના જેવા નિચિત-ગાઢ-ભરેલા તથા સ્નાયુઓ વડે સારી રીતે બધાયેલા; તથા અનેક પ્રકારનાં ખાસ લક્ષણાથી યુક્ત તથા પ્રાસાદની ટોચ જેવા ઉન્નત તથા પિ’ડીના
6.
""
66
66
શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર