SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० ४सू० ११ युगलिकस्वरूपनिरूपणम् ४५९ जिहवं येषां ते तथा 'गरुलाययउज्जुतुंगनासा' गरुडायतऋजुतुङ्गनासाः = गरूडस्येव आयता - दीर्घा ऋज्वी = सरला तुङ्गा=समुन्नता नासा येषां ते तथा अवदालियपुंडरीय यणा' अवदालितपुण्डरीकनयनाः = विकसितसितकमलतुल्यनेत्राः 'विकोसिय धवलपत्तलच्छा' विकोशितधवलपत्रलाक्षाः = विक्रोसिते = विकसिते प्रसन्ने सदा प्रमुदितत्वात्तेषां धवले= श्वेते पत्रले = पक्ष्मवती च अक्षीणि नेत्रे येषा ते तथा । ' आणामिय चावरुइलकिण्ड भराइ संठियसंगयाययसुजायभूमगा' आनामित चापरुचिरकृष्णा भ्रमराजिसंस्थितसङ्गतायत सुजातभ्रुवः = आनामितौ = वक्रीकृतौ चापौ = धनुषी तद्वतरुचिरे कृष्णाभ्रराजिसंस्थिते = कृष्णमेघरेखासदृशे सङ्गते = समुचिते आयते दीर्घ सुजाते = स्वभावतः सुन्दराकारे च भ्रुवौ येषां ते तथा । 'अल्लीणपमाणजुत्तसवणा ' आलीनप्रमाणयुक्तश्रवणाः = आलीनौ स्तब्धौ प्रमाणयुक्तौ = समुचितप्रमाणौ श्रवणौ-कर्णौ येषां ते तथा एतावदेव न किन्तु ' सुरसवणा' सुश्रवणाः = शब्दग्रहणशक्तिसम्पन्न कर्णयुक्ताः, ' पीणमं सलकबोल सभागा' पीन शुद्ध तप्त सुवर्ण के समानरक्त तलवाली होती है । तथा ( गरुलायग उज्जतुंगनासा) जिनकी नासिका गरुड़ की नासिका के समान दीर्घ, सरल और समुन्नत होती है । तथा ( अवदालियपुंडरीयणयणा ) जिनके नेत्र विकसित शुभ्र कमल के समान होते हैं । तथा - (विकोसियधवलपत्तलच्छा) जिनकी दोनों आंखे विकसित धवलवणेपित, एवं पक्ष्मवाली होती हैं । (आणामिचावरुइल किण्हण्भराइ संठिघसंगयायसुजायभूमगा) तथा जिनकी भोहें वक्रीकृत धनुष्य के समान रुचिर, कृष्णमेवपंक्ति के जैसी अत्यंतकाली, संगत-लंबी २ एवं स्वभावतः आकार में सुन्दर होती हैं (अलीयमाणतसवणा ) तथा जिनके दोनों कान स्तब्ध और समुचित प्रमाणवाले होते हैं ( सुस्वणा ) तथा - शब्दग्रहण करने की शक्ति से संपन्न होने के कारण जिनके दोनों कान सच्चे अर्थ में सुश्रवण 9 यां “ गरुलायगउज्जतुंगनासा" मनी नासिअ गरुडनी यांय नेवी सांगी, सरस અને ઉન્નત હાય છે. તથા अवदालियपुंडरीयणयणा " भेभना नयन विसित શ્વેત કમળ જેવાં હાય છે, તથા " विकोसियधवलपत्तलच्छा " भेभनी जने विसित, श्वेतवर्णानी भने पक्ष्मवाणी होय छे. “ आणामिय चावरूइल किण्हव्भराइसेठियसंगया यय सुजायभूमगा "" તથા તેમની ભ્રમરા વક્ર ધનુષ્યના જેવી મનેાહર, કાળાં વાદળાની પક્તિ સમાન અત્યંત કાળી, સંગત-લાંખી અને સ્વભાવિક રીતેજ દેખાવામાં સુંદર હોય છે. अल्लीणपमाणजुत्तसवणा " તથા જેમના અને કાન સ્તબ્ધ અને પ્રમાણસરના હોય છે. શબ્દ સાંભળવાની શક્તિવાળા હાવાને કારણે જે ખરા અર્થમાં સુશ્રવણુ છે, "6 97 सुसवणा શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર 66
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy