SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० ४ सू० ८ बलदेववासुदेवस्वरूपनिरूपणम् ४३९ — उभओ पासंपि' उमयोरपि पार्श्वयोः, 'उक्खिप्पमाणाहिं' उत्क्षिप्यमाणाभिः= वीज्यमानाभिः-सञ्चाल्यमानाभिरित्यर्थः, ' चामराहिं' चामराभिः बालव्यजनैः, चामरशब्दःस्त्रीलिङ्गोऽपि 'चामरं चमराऽपि च' इति मेदनी कोषात्, 'सुहसीयलवाय' सुख शीतलवाताभिः सूत्रे लुप्तविभक्तिकं पदम् , सुखदः शीतलश्च वातः वायुर्यासां तास्तथा ताभिः 'वीइयंगा' वीजीताङ्गाः वीजीतान्यङ्गानि येषां ते तथा 'अजिया' अजिताः अन्यैरपराजिताः ' अजियरहा' अजितरथाः अपराजितरथाः 'हलमु. सलकणगपाणी' हलमुसलकनकपाणयः हलं च मुसलं च कनकंकनकाभरण वलय इत्यर्थः हस्ते येषां ते तथा हलमुसल कनक पाणयो बलदेवाः। वासुदेवाश्च 'संख चक्कगयसत्तिणंदगधरा' शन चक्रगदाशक्ति नन्दनधराः शङ्ख =पाञ्चजन्या. भिधःचक्र सुदर्शनाख्यं, गदा कौमोदकी शक्तिः शस्त्रविशेषः, नन्दकश्च खङ्गः, एतान् धरन्ति ये ते तथा, वासुदेवविशेषणमिदं, 'पवरुज्जलसुकयविमलकोथुम किरीडधारी ' प्रवरोज्ज्वलसुकृतविमलकौस्तुभकिरीटधारिणः = प्रवरोज्ज्वला = ये अपनी कान्ति से बहुत अधिक देदीप्यमान हो रहे थे। ऐसे ये ( चामराहिं ) चामर कृष्ण और बलदेव की ( उभओ पासंपि) आजू बाजू में-दोनों पार्श्वभागो में-ढोले जा रहे थे। (सुहसीयल वायवीइयंगा) इनसे निर्गत सुखद और शीतल वायु से इनका शरीर वीजा जाता था ( अजिया ) ये बलदेव और वासुदेव अन्य व्यक्तियों द्वारा अपराजित थे। ( अजियरहा ) इनके रथ को रोकने की किसी भी व्यक्ति में शक्ति नहीं थी, इसलिये ये अजित रथ थे। (हलमुसलकणगपाणी) बलदेव के हाथ में हल मुसल तथा सोने के आभरण अर्थात् कडे रहते थे। पांचजन्य नामका शंख, सुदर्शन नामका चक्र, कौमोदकी नामकी गदा, शक्ति नामका शस्त्र और नंदक नामकी तलवार, ये सब कृष्ण वासुदेव के पास रहते थे । अत्यंत भास्वर, ( पवरुज्जलसुकविमलको" चिल्लियाहिं " ते तेभनी तिथी ! ते४२वी aunti sii. मेवा “चामराहिं" याम। ४५९५ मने पवनी “ उभयो पासंपि" सानुतुमे अन्न ५७ वामां मावता तi. "सुहसीयलवायवीईयंगा" તેનાથી ઉત્પન્ન થતો શીતળ અને સુખદ વાયુ તેમનાં શરીરપર વીંઝાતે હતે. " अजिया" ते व मन वासुदेव जी सी २॥ २५५२ति ता. " अजियरहा" तभन! २थाने २।४वानी त । ५५ व्यतिमा न उती. तथी तो मति२२ उता. " हलमुसलकणगपाणी” यवना थमा , મુસળ અને સોનાનાં કડાં રહેતાં હતાં. પાંચજન્ય નામનો શંખ, સુદર્શનચક, કૌમેદકી નામની ગદા, શક્તિ નામનું શસ્ત્ર અને નંદક નામની તલવાર એ બધું ४० पासुदेव पासे २तुं तु. “पवरुज्जलसुकय-विमल-कोथुभ-किरीडधारी" શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy