SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४३८ प्रश्नव्याकरणसूत्रे ताभिः = लालित्ययुक्ताभिः, 'नरवइ सिरिसमुदयप्पगासणकराहिं' नरपति श्री समुदयप्रकाशकराभिः राजलक्ष्मी प्रकर्ष मूचिकाभिः, ' वरपट्टणुग्गयाहिं' वरपत्त नोद्गताभिः = शिल्पिप्रधाननगरनिमित्ताभिः, ' समिद्धरायकुलसेवियाहि । समृद्धराजकुलसेविताभिः = पितृपितामहादि परम्परया समागताभिः, तैः परिधृताभिरित्यर्थः, 'कालागुरुपवरकंदुरुक्कतुरुकधूतवासविसिट्टगंधुद्ध्याभिरामाहिं' कालागुरुपवरकुन्दुरुष्कतुरुष्कघूपविशिष्टगन्धोद्धृताभिरामाभिः = तत्र कालागुरु: कृष्णागुरुः प्रवरं प्रधानं-सर्वोत्तम, कुन्दुरुष्क-चीडाख्यगन्धद्रव्यं, तुरुष्कतुरुष्कदेशोद्भवं-सिहकाभिधगन्धद्रव्यं ' लोबान ' इति भाषा प्रसिद्धम् , इत्येतल्लक्षणा यो धूपाः धूपविशेषास्तेषां यो वासः बासना तेन विशिष्ट विस्पष्टो गन्धः सः उद्धृतः परितो विसारी तेन अभिरामा: मनोज्ञा यास्तास्तथा तामिः, नानाविधधूपगन्धयुक्ताभिरित्यर्थः 'चिल्लियाहिं' देदीप्यमानाभिः देशीशब्दोऽयम्, लालित्य से युक्त थे। तथा (नरवइसिरिसमुदयप्पगासणकराहिं ) जिनके ऊपर ये ढोरे जाते हैं उनकी ये राजलक्ष्मी के प्रकर्ष के सूचक होते हैं । तथा ( वरपट्टणुग्गयाहिं ) साधारण स्थानों में ये नहीं बनाये जाते हैं किन्तुजो शिल्पिप्रधान नगर होते हैं उन्हीं में ये निर्मित होते हैं। तथा (समिद्धरायकुलसेवियाहिं ) बलदेव और वासुदेव पर जो चामर ढोरे जा रहे थे-वे उनकी वंशपरंपरा से चले हुए आ रहे थे। ( कालागुरुपवरकुंदुरुक तुरुक्कधूववासविसिट्टगंधुघृयाभिरामाहिं) ये चामर कालागुरु उत्तम चौडा नामकगंधद्रव्य तथा लोबान को जलाकर उनकी गंध से वासित किये हुए थे, अतः इनकी चारों ओर सुगंध निकल कर फैल रही थी उससे ये बड़े मनोहर लगते थे। तथा (चिल्लियाहि ) तथा “ नरवइसिरिसमुदयप्पगासणकराहिं " भनी ५२ ते ढोकाय छ, तमना सभीनी विरताना ते सूय हाय छे. तथा “ वरपट्टणुमायाहिं " साधाરણ સ્થાનમાં તે બનતાં નથી પણ જે શિલ્ય પ્રધાન નગરે હોય છે, તેમાં १ ते याम। मनापामा मावे छ. तथा “ समिद्धरायकुलसेवियाहि " व અને વાસુદેવ પર જે ચામર ઢોળવામાં આવતાં તે તેમની વંશપરંપરાથી यादया सावता उतi. “कालागुरु-पवरकुंदुरुक्क-तुरुक्क-धूववास -विसिद्ध-गंधुद्ध्याभिरामाहि" ते याभराने ४७॥ २१॥२, उत्तम यी नामनुं सुगधीह.२ द्रव्य, તથા લોબાનને ધૂપ દઈને તેમના ગંધથી સુગંધ યુક્ત બનાવ્યાં હતાં, તેથી તેમની સુગંધ ચોમેર ફેલાઈ રહી હતી તેથી તે મનોહર લાગતાં હતાં. તથા શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy