SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० ४ सू० ८ बलदेववासुदेवस्वरूपनिरूपणम् ४३७ , · पातोत्पात चपल जति शीघ्रवेगाभिः = अवपातः - ऊर्ध्वो भूयाधःपतनम्, उत्पातः = अधोभूत्वार्ध्वगमनं तयोः चपलः = चञ्चलः जवितः = वेगयुक्तः अतएव शीघ्रः वेगो = गतिर्यांसां तास्तथा ताभिः ' हंसवधूयाहिं चैव हंसवधूभिरिव= हंसीभिरिवहंसवत्प्रतीयमानाभिरित्यर्थः । पुनः कथम्भूताभिचामराभिः ? इत्याह- ' णाणामणिकणगमहरिहतवणिज्जुज्ज विचिचदंडाहिं ' नानामणि कनक महार्हतपनीयोज्ज्वलविचित्रदण्डाभिः:-तत्र नानाविधामणयः = चन्द्रकान्तादयः कनकं = पीतवर्ण सुवर्ण तथा महा=बहुमूल्यं यत् तपनीयं च = रक्तवर्ण सुवर्ण तैरे तैरुज्ज्वलाः= भास्वराः विचित्राः = मणिसुवर्णादीनां सम्मिश्रितकान्तिभिश्चित्रः विचित्रा दण्डा यासां तास्तथा ताभिः विविधमणिखचितरक्तपीतसुवर्णदण्डयुक्ताभिः, यथा सुवर्णगिरिशिखरे स्थिता स्यः शोभमाना समुल्लसति तथा सुवर्णगिरिस्थानीय सुवर्णदण्डोपरिस्थिताभिः धवलत्वात् हंसीभिरितिभावः । तथा ' सललियाहिं ' सललिअवपात - ऊँचे जाने में जिन की गति बहुत अधिक वेग को लिये हो रही है ऐसी ( हंसवधूयाहिं चैव ) हंस वधूओं के समान जो चामर अपनी शुभ्रता के कारण ज्ञात हो रहे हैं । तथा ( नाणामणिकणगमहरिह तवणिज्जुज्जलविचित्तदंडाहिं ) जिन चामरों के दंड चंद्रकान्त आदि नाना प्रकार की मणियों की कांति से, पीतसुवर्ण की प्रभा से, एवं बहुमूल्य तपे हुए रक्तवर्ण वाले सुवर्णकी आभासे इन सबकी परस्पर मिश्रित कान्तिच्छटा से अधिक उज्जल और रँग विरँगे मालूम दे रहें हैं, अर्थात् जिस प्रकार सुमेरुपर्वत के तट पर स्थित हँस कामनियाँ सुहावनी लगती हैं उसी प्रकार ये चामर भी सुवर्णगिरि के शिखर - तट जैसे दंडों पर स्थित होने के कारण अपनी धवलता के कारण हंसनियों के समान प्रतीत होते हैं ( सललियाहि ) ये चामर बेगाहिं ” अथेथी नीचे भाववामा भने नीथेथी अथे श्वासांनी गति धणी अडथी होय छे मेवी" हंसवधूयाहिं चेव" सवधूओ ( इससीओ) नेवा के ચામરા પેાતાની શ્વેતતાને કારણે લાગે છે. તથા " नाणामणि कणगमहरिहतवणिज्जुज्जलविच्चित्तदंडाहिं " ? यामरौना हाँडे। यन्द्रअन्त माहि विविध પ્રકારના મણીઓની કાંતિથી, પીતસુવણુની પ્રભાથી, અને તપાવેલા બહુમૂલ્ય વાન રક્તવર્ણ ના સુવર્ણની આભાથીએ બધાની પરસ્પર મિશ્રિત કાન્તિથી અધિક ઉજજવળ અને રંગ એ ર'ગી લાગે છે, એટલે કે જેમ સુમેરુ પર્વતનાં શિખર પર રહેલી હુસલી સુંદર લાગે છે એ જ પ્રમાણે તે ચામરે પણ સુવર્ણ ગિરિનાં શિખર જેવાં દંડા ઉપર આવેલ હાવાથી પાતાની શ્વેતતાને કારણે हंसलीम नेवां सागे छे. " सललियाहिं " ते यामरो साहित्य वाणां डतां શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy