________________
सुदर्शिनी टीका अ० ३ सू० ९ अदत्तादानविषयसागर निरूपणम्
३०१
गरमच्छ - कच्छ-भोहारगाह - तिमि - सुंसुमार - सावय- समाहय समुद्धायमाणयपूर - घोरपडर' महामकर मत्स्य कच्छ पोहारग्राहतिमिशिशुमारश्वापदसमाहतसमुद्घावत्पूरघोरप्रचुरं महान्तो मकराः, तथा मत्स्याः कच्छपाच ' उहार ' इति जलचरविशेषाः ग्राहास्तिमयः शिशुमाराः श्वापदकाच सर्वे जलचरविशेषाः ते च ते समाहताः परस्परं सङ्घर्ष प्राप्ताः समुद्घावतः अन्यान् स्वस्मान्निर्वलान् जन्तून् हन्तुं धावन्तो ये पूरा : समुदायाः ते च ते घोरा :- भयङ्कराः प्रचुराः यस्मिन् स तथा तमेवंविधं महासागरं धनार्थ गत्वा घ्नन्ति पोतानिति च वक्ष्यमाणेन सम्बन्धः॥९॥
पुनः कीदृशं सागरमित्याह - ' कायर ' इत्यादि ।
मूलम् - कायरजण हिययकंपणं घोर मारसंतं महब्भयं भयंकरं पडिभयं उत्तासणगं अणोरपारं आगासं चैव निरवलंब उप्पा
घूमते रहते हैं जिससे वह व्याकुल जैसा होता रहता है, आकाश में उछलता रहता है, और पुनः ऊपर से नीचे आ जाता है। तथा जो शीघ्र उदभूत वेगातिशय से अतिकर्कश, प्रचंड, व्याकुलित-मथित किया है पानी जिन्हों ने एवं परस्पर संघर्ष को प्राप्त होकर विच्छेद को प्राप्त हुई ऐसी लहरों से संकुलित बना रहता है, (महामगरमच्छकच्छ भोहारगाह तिमिसुंसुमार सावयस माइयसमुद्घायमाणपूरघोरपडरं ) तथा बडे २ मकर, मत्स्य, कच्छप, उहार, ग्राह, तिमि, शिंशुमार, श्वापद, आदि जलचर जन्तुविशेष जिसमें परस्पर संघर्ष को प्राप्त होते रहते हैं और अपने से निर्बलों को मारने के लिये सदा जिसमें दौड़ते रहते हैं ऐसे महासागर में धन की लालसा से जाकर चोर लोग जहाजों को नष्ट कर डालते हैं । सू० ९ ॥
થઇને વારંવાર આમ તેમ ફર્યા કરે છે. જેથી તે જાણે વ્યાકુળ રહે છે, આકાશમાં ઉછળતુ રહે છે અને ફ્રી પાછું નીચે આવીને પડે છે. તથા જે શીધ્ર ઉત્પન્ન થયેલ અતિશય વેગને લીધે અતિ કશ, પ્રચંડ, વ્યાકુલિત, પાણીનું મથન કરનાર, અને એક ખીજા' સાથે અથડાઇને વિચ્છેદ પામેલ મેન્ત એથી વ્યાપ્ત રહે छे. “महामगरमच्छकच्छभोहारगाहतिमिसु सुमार सावयसमाइयसमुद्घायमाणपूरघोरपउर तथा भोटा भगरो, भत्स्य, अथमा, उड्डार, ग्रह, तिभि, शिशुभार, श्वापद, આદિ જળચર પ્રાણીએ જેમાં પરસ્પર અથડામણમાં આવ્યા કરે છે, અને પેાતાના કરતાં નિળને મારવાને માટે સદા દોડતાં હાય છે, એવા મહાસાગરમાં જઇને ચારલોકો ધનની લાલચથી જહાજોના નાશ કરે છે. | સ્૯ ॥
""
શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર