SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २७६ प्रश्नव्याकरणसूत्रे एवं 'येऽपि च कुर्वन्त्यदत्तादान' मिति पञ्चमान्तरं निरूप्य ' यथा च कृतम्' इत्यदत्तादानस्य तृतीयान्तारमाह-विउलबले'त्यादि ____ मूलम्-विउलबलपरिग्गहा य बहवो रायाणो परधणम्मि गिद्धा सए दवे असंतुट्टा परविसए अहिहणंति लुद्धा परधणस्स कए, चउरंग समत्तबलसमग्गा निच्छिय वरजोहजुद्धसद्धा य अहमहमितिदप्पिएहिं सेन्नेहिं संपरिवुडा पउमसगडसूइचक्कसागरगरुलबहादिएहिं अणीएहिं उच्छरंता अहिभूय हरंति परधणाई ॥ सू० ४ ॥ टीका-विउलवलपरिग्गहा य' विपुलबलपरिग्रहाश्व-तत्र विपुलम्-विशालं बलं सामर्थ्य सैन्यं वा परिग्रहाः परिपारो येपां ते तथा, वहवः अने के ‘रायाणो' राजानः 'परधणम्मि गिद्धा' परधने गृद्धाः परद्रव्यासक्ताः ‘सए दवे' स्वके द्रव्ये निजधने 'असंतुट्ठा' असन्तुष्टाः 'लुद्धा' लोभवन्तः सन्तः 'परविसए' परविषयान् भिन्न इसी तरह से और भी व्यक्ति जो दूसरों के द्रव्यहरण करने रूप कार्य में विरति भाव से रहित होते हैं, इन सबको चोरों की श्रेणि में ही परिगणित जानना चाहिये ॥सू०३ ॥ इस तरह " जो अदत्तादान को करते हैं " इस रूप यह पंचम अन्तार कहकर अब सूत्रकार " यथा च कृतम् ” इस तृतीय अन्तार को कहते हैं-'विउलबलपरिग्गहा ' इत्यादि । टीकार्थ-(विउलबलपरिग्गहा ) विपुल सैन्य एवं परिवारवाले ( बहवो रायाणो ) अनेक राजा लोग ( परधणम्मि गिद्धा ) परधन में आसक्त तथा (सए व्वे असंतुट्ठा ) अपने पास के द्रव्य में असंतुष्ट और લેકે કે જે બીજાના દ્રવ્યનું અપહરણ કરવાના કાર્યમાં વિરતિભાવથી રહિત હોય છે–તે કાર્યમાં લીન હોય છે–તે બધાને ચેરની શ્રેણીમાંજ મૂકવા જેઈઓ સૂ૦૩ આ રીતે જે અદત્તાદાનનું સેવન કરે છે” તે પ્રકારના આ પાંચમાં अन्तरिनु ४थन शने हवे सूत्र४२ “ यथा च कृतम्" ते त्री सन्तरिनु ४थन ४२ छ-" विउलबलपरिग्गहा ” त्यादि टी -"विउलबलपरिग्गहा" विधुर सैन्य मने परिवार वा “बहवोरायाणो "मने २ । “ परधणम्मि गिद्धा” ५२धनमा यासत तथा "सएदव्वे असंतुद्वा” पोतानी पासेना द्रव्यथा असतुष्ट भने “ लुद्धा " सोमयुत શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy