SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी ठोका अ० ३ सू० ३ पञ्चमान्तरगत तस्करस्वरूपनिरूपणम् २७५ काश्च तत्र अपकर्षकाः = अपकर्षयन्ति परगृहेषु चोरयितुं चौरानाह्वयन्ति ये तेऽपकर्षका, यद्वा-चोरितं धनमपनीयाऽन्यस्थाने नयन्ति ये ते तथा, तथा शरीरादितो भूषणादि निष्कासका वा, सम्प्रदायकाः = चौरान् स्वगृहे संस्थाप्य भोजनादि दायकाः, अवच्छिका = चोरविशेषाः सार्थघातकाः = प्रसिद्धाः विलकोलीकारकाश्च = परव्यामोह विश्वासवचनवादिनः, देशीशब्दोऽयम् | 'निग्गहविप्पलंयगा ' निग्रहविप्रलुम्पकाः = तत्र निग्रहेण = वशीकरणेन शस्त्रादिभयमदर्शनपूर्वकं परं निरुध्येत्यर्थःविमलुम्पकाः-लुण्टनकारिणः, 'बहुविहतेणिकहरण बुद्धी' बहुविधस्तैन्यहरणबुद्धयः= बहुविधेन स्तैन्येन = चौर्येण हरणे = परद्रव्यापहरणे बुद्धिर्येषां ते तथा परद्रव्यहरणबुद्धिशालिनः एते= पूर्वोक्ताः ' अण्णे य' अन्ये च ' एवमादी जे ' एवमादयो ये = एवम्प्रकाराः ये ' परस्स दव्वाहिं अविरया ' परस्य द्रव्येषु अविरताः, सूत्रे तृतीया सप्तम्यर्थे परस्य धनधान्यादि ग्रहणे अनिवृत्ताः परद्रव्यग्रहणासक्ता इत्यर्थः सन्ति ते चौर्य कुर्वन्तीति पूर्वेण सम्बन्धः ||३|| अपकर्षक- पर के घर से द्रव्यादिकों को चुराने के लिये साथ में दूसरे चोरों को बुलाकर चोरी करने वाले, अथवा चुराये हुए धन को दूसरे स्थान में ले जाने वाले, अथवा शरीर आदि से भूषण निकालने वाले, ( संपदायग) संप्रदायक चोरों को अपने घर में रखकर उन्हें भोजन आदि देने वाले, अवछिपक- ये भी चोर होते हैं सार्थघातक जनसमूहका घात करने वाले, विलकोलीकारक - पर को व्यामोह करने के लिये विश्वास वचन बोलने वाले ( निग्गहविप्पलंपगा ) शस्त्रादिक का भय दिखला करके दूसरों को रोक कर लूट करने वाले ( बहुविहतेणिकहरणबुद्धी ) तथा अनेकविध चौर्यकर्म करने में निपुण बुद्धिवाले होते हैं ऐसे ( एते अण्णे य एवमादी परस्स दव्वाहिं जे अविरया) ये सब व्यक्ति तथा इनसे દ્રવ્યાદિની ચોરી કરવાને માટે બીજા ચોરાના સાથ લઇને ચોરી કરનારા, અથવા ચારેલા ધનને બીજી જગ્યાએ લઇ જનારાં, અથવા શરીર આદિ પરથી આ भूषण हरी बेनाश, " संपदायग" संप्रदाय - योशेने पोताना घरभां आशरो આપીને ભેજન આદિ દેનારા, અપિક-તે પણ ચાર જ હોય છે, સાધાતક–જનસમૂહની હત્યા કરનારા, ખિલકાલીકારક-બીજાને ફસાવવાને માટે વિશ્વાસ ઉત્પન્ન કરે તેવાં વચનેા ખેલનારા, निगहविप्पलुगा " શસ્ત્રાદિના ભય बहुविहणिकरण बुद्धी" બતાવી બીજાને અટકાવીને લૂટી લેનારા, मने प्रारनी थोरी उरवामां दुशण युद्धिवाणा होय छे. भेवा " एते अण्णेय एवमादी परस्स दव्वाहिं जे अविरया" मे मघा बोडो तथा ते सिवायना मीन તથા શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર ". 6(
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy