SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० ३ सू० ४ परधनलुब्धनृपस्वरूपनिरूपणम् २७७ =अन्यजनपदान देशानित्यर्थः परधणस्स कए परधनस्य कृते परद्रव्यग्रहणार्थम् 'अहिहणंति' अभिघ्नन्ति आक्रमन्ति आक्रमणं कुर्वन्ति इत्यर्थः। तथा 'चाउरंगमसत्तबल समग्गा' चतुरङ्गसमस्तबलसमग्राः चतुर्भिरङ्गैः = गजरथाश्वपदातिरूपैः सेनाऽवयवैः समस्त सम्पूर्ण बलं-सैन्यं तेन समग्राः युक्ताः चतुरङ्गसेनायुक्ताः 'निच्छियवरजोहजुद्धसद्धा य' निश्चितवरयोधयुद्धश्रद्धाश्च-तत्र निश्चितैः निर्धारितैः स्थायिरूपेण नियुक्तैनिश्चयवद्भिर्वा वरैः प्रशस्तैः योधैः भटैर्यद् युद्धं तत्र श्रद्धा प्रेमादरो येषां ते तथा ' अहमह 'मिति दप्पिएहिं ' अहमहमितिदर्पितैः= अहमेवैकवीरः' इत्येवं दर्पितैः = गवितैः ‘सेन्नेहिं ' सैन्येः 'संपरिवुडा' सम्परिवृताः सन्नद्धाः साज्जीभूता ‘पउमसगडसइचक्कसागरगरुलवूहादिएहिं ' पद्मशकटसूचीचक्रसागरगरुडव्यूहादिकैः = पद्माकारव्यूहशकटव्युहसूचीव्यूहचक्रव्यूहसागरव्यूहगरुडव्युहादिकाः सैन्यर वनाविशेषास्ते विद्यन्ते येषु तैस्तथाभूतैः, 'अणीएहि ' अनी कैः (लद्धा ) लुब्ध होकर ( परधणस्स कए ) दूसरों का धन लेने के लिये ( परविसए ) दूसरे राजाओं के देशों के ऊपर ( अहिहणंति ) आक्रमण करते हैं, तथा ( चाउरंगसमत्तबलसमग्गा ) गज, रथ, अश्व एवं पदाति रूप चार अंगों वाली सेना से युक्त एवं (निच्छियवरजोहजुद्धसद्धा य ) स्थायी रूप से नियुक्त किये हुए अथवा अटल निश्चय से युक्त हुए ऐसे प्रशस्त योद्धाओंके साथ युद्ध करने में आदरभाव वाले और (अहमहमिति दप्पिएहिं ) “ मैं ही एक वीर हूं" इस प्रकार के गर्व वाले ( सेन्नेहिं ) सैन्य से (संपरिबुडा ) परिवृत-युक्त होकर (पउमसगडसूइचक्कसागरगरुलवूहादिएहिं ) पद्माकार व्यूहवाले, शकटव्यूहवाले, सूचीव्यूहवाले, चक्रव्यूहवाले, सागरव्यूहवाले, एवं गरुडव्यूह आदि वाले (अणीएहिं ) सैन्य से प्रतिपक्षी के सैन्य को ( उच्छरंता ) ४२ “ परधणस्स कए” मीनु धन प्राप्त ४२वाने भाट “परविसए” मी २०तना प्रदेश ५२ " अहिहणंति" माभए ४२ छे, तथा “ चाउरंग समत्त. -बलसमग्गा" हाथी, २थ, सव मने पायो यतुगी सेना सहित अने " निच्छियवरजोहजुद्धसद्धा य' स्थायी रीते ४२८ अथवा १० निश्चयवाणा અને યુદ્ધ કરવામાં આદરભાવ રાખનારા પ્રશસ્ત દ્ધાઓની સાથે અને "अहमहमिति दप्पिएहिं” “हु १४ मे पीर छु” २. प्रान गवा "सेन्नेहिं" सैन्यथा “संपरिखुडा" परिवृत-युद्धत थ ने “पउमसगडसूइचक्कसागरगरुलल्हादिएहि" पा४।२ व्यूडवाणा, २४व्यूडवाणा, सूयी-यूपाणा, यव्यूड पा, २ व्यूडवाणा भने १२७ मा न्यूडाणा, “अणीएहिं ” सैन्यथा શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy