SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २३४ प्रश्नव्याकरणसूत्रे उपद्रवस्थानम् । घोरा संगामा वर्सेतु ' घोरा संग्रामा वर्तन्तां भवन्तु ' जयंतु ' जयन्तु-विजयं प्राप्नुवन्तु च । 'सगडवाहणाइं य पवहंतु ' शकटवाहनानि च प्रवहन्तु-शकटानि गन्त्रः वाहनानि च-नौकादीनि प्रवहन्तु-प्रचालयन्तु । उवणयणं चौलगं विवाहो जन्नो अमुगम्मिहोउ दिवसे सुकरणे सुमुहुत्ते सुनक्खत्ते सुतिहिम्मि य' तत्र ' उवणयणं' उपनयनं कलाग्रहणं 'चोलगं' चोलकं बालकानां प्रथम शिरोमुण्डनं, विवाहः पाणिग्रहणं प्रसिद्धं 'जन्नो' यज्ञः एतत्सर्वम् अमुगंमि'अमुकस्मिन् दिवसे सुकरणे करणानि एकादश, तत्र-बव-बालव-कौलव-तैत्तिल-गर-वणिज विष्टयश्चैतानि सप्त करणाणि, शकुनि चतुष्पद नागकिंस्तुघ्नानि चत्वारि स्थिराणि, इत्येषामन्यतमकरणे शुभे 'सुमुहुत्ते' सुमुहूर्त्त-शोभने रौद्रादित्रिंशदन्यतमे 'सुनक्खत्ते' सुनक्षत्रे अश्विन्यादिषु शोभने पुष्पादिके 'मुतिहिम्मि' सुतिथौ नन्दादिषु अन्यतमे ' होउ' भवतु । तथा 'अज' अद्य अस्मिन्नहनि होउण्हवणं' भवतु स्नपनं-सौभाग्यसन्ततिसमृध्यर्थं वध्वादेः स्नानं प्रसूतिकास्नानं च। किंभूत ? ही पक्षि समुदाय को नष्ट कर दो । (सेणाणिज्जाउं) सेना यहांसे निकले और निकल कर उपद्रवग्रस्त स्थान पर जावे (घोरा संगामा वदंतु जयतु) वहां घोर संग्राम वह करें और विजयश्री को पावे ( सगडवाहणाइं य पवहंत ) शकट-गाड़ी और वाहन-नौका आदि वे चलावें, ( उवणयणं चोलगं विवाहो जन्नो अमुगम्मि होउ दिवसे सुकरणे सुमुहुत्ते सुनक्खत्ते सुतिहिम्मिय) उपनयन(जनोइ)-कलाग्रहण, चोलक-प्रथम शिरोमुडन, विवाह, यज्ञ ये सब अमुक दिवसमें, अमुक बवादि शुभकरण में, रौद्रादि तीस ३० मुहूर्तों में, अमुक अच्छे मुहूर्त में अश्विनी आदि सत्तावीस नक्षत्रों में से किसी अमुक शुभ नक्षत्र में नंदा आदि तिथियों में से किसी अच्छी तिथि में होना चाहिये । तथा ( अज्ज होउण्हवणं ) आज सौभाग्य एवं सन्तति समृद्धि के निमित्त वधू ( बहु ) आदि का स्नान नाणे मने तोशनवा विस्तारमा तय “ घोरा संगामा वर्सेतु जयंतु" त्यां ते लय ४२ युद्ध ४२ मने विन्य प्रात ४२. “सगडवाहणाई य पवहंतु" श४८-131 भने पाउन-नौ माहिते यावे, “ उवणयणं चोलगं विवाहो जन्नो अमुगम्मि होउ दिवसे सुकरणे सुमुहुत्त सुनक्खत्त सुतिहिम्मिय " उपनयनકલાગ્રહણ, ચોલક-પ્રથમ વાળા ઉતરવાની ક્રિયા, વિવાહ, યજ્ઞ એ સઘળું અમુક દિવસે, અમુક બવાદિ શુભ કરણમાં, રૌદ્રાદિ ત્રીસ (૩૦) મુહૂર્તોમાંના અશ્વિની આદિ સત્તાવીસ નક્ષત્રોમાંના કેઈ શુભ નક્ષત્રમાં, નંદા આદિ તિથિयांभांनी ४ शुभ तिथि य स. तथा “ अज्ज होउण्हवणं" मारे સૌભાગ્ય અને સંતતિ સમૃદ્ધિને માટે વધુ (વહુ) આદિને સ્નાન કરાવવું જોઈએ. શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy