SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० २ सू० १४ मृषावादिनां जीवघातकवचननिरूपणम् २३५ मित्याह-मुदितं हर्षसहितं 'बहुखज्जपेज्जकलियं' बहुखाद्यपेयकलितं बहु-प्रचुरं खाद्यं = भोज्यं मोदकमांसादिकं पेयं मदिरादिकं तेन कलितं=युक्तम् । तथा 'कोउगविण्हावणसंतिकम्माणि कुणह ससिरविगहोवरागविसमेसु सजणस्स परिजणस्स य निययस्स य जीवियस्स य परिरक्खणटाए ' तत्र कौतुकविस्नापनशान्तिकर्माणि =कौतुकं सौभाग्यवृद्धयर्थ दृष्टिदोषनिवृत्त्यर्थं च रक्षापोलिकादोरकादिबन्धन, विस्नापन-विविधैर्मन्त्रौषधादिभिः संमिलितजलैः, स्नापनं शान्तिकर्म च-होमजपादिकमित्येतानि 'सजणस्स' स्वजनस्य-आत्मीयजनस्य पुत्रादेः 'परिजणस्स' परिजनस्य च-दासदास्यादेश्व पुनः 'निययस्स य' निजकस्य च-स्वस्य 'जीवियस्स' जीवितस्य 'परिरक्षणट्टयाए ' परिरक्षणार्थाय कदा ? इत्याह-'ससि रविगहोवरागविसमेसु ' शशिरविग्रहोपरागविषमेषु-शशिरव्योः तत्र चन्द्रसूर्ययोः ग्रहेण राहुलक्षणेनोपरागः-उपरञ्जनं ग्रहणमित्यर्थस्तेन विषमेषु-कष्टयुक्तेषु दिवसेषु अथवा शशिरवि एव नवग्रहेषु मध्ये ग्रहौ तयोरुपरागः-तनुधनादिकष्टकरस्थानेषुहो, अथवा प्रसूतिका का स्नपन हो । (मुदियं बहुखजपेजकलियं) उसमें बडा हर्ष मनाया जाये, अनेक प्रकारके खाद्य-मोदक मांस आदि भोज्य, एवं मदिरा आदि पेय (पीने योग्य) पदार्थ रहें। तथा (कोउगविण्हावणसंतिकम्माणि) सौभाग्यवृद्धिके निमित्त एवं दृष्टिदोष की निवृत्ति के अर्थ रक्षापोहलिका, दोरक आदिके बंधनरूप कौतुकको, अनेक प्रकार के मंत्रोंसे औषध आदिकोंसे मिश्रित जलसे स्नान करानेरूप विस्नापनको होमजपादिरूप शांति कर्मको तुम (सजणस्स परिजणस्स य निययस्सय जीवियस्स परिरक्खणढाए ) सब पुत्रादिरूप आत्मीयजन की, दासीदास आदिरूप परिजनों को; तथा अपने जीवनकी रक्षाके अर्थ तथा जब ( ससिरवि गहोवरागविसमेसु कुणह) चन्द्र और सूर्य जिन दिनों में राहु ग्रसित हो रहे हों उन दिनों में करो' अथवा इन कौतुक विस्नापन, एव शांतिकर्मों PAथा प्रसूतिने २०८ २नान ४२राव ने मुदियं बहुखज्जपेज्जकलियं " તે પ્રસંગે ખૂબ આનંદ મનાવવો જોઈએ-અનેક પ્રકારનાં ખાદ્ય-લાડુ, માંસ આદિ सोन्य, भने महि माहि पेय पदार्थानी व्यवस्था थवीन तथा " कोउग विण्हावणसंतिकम्माणि " सोलान्य वृद्धिन निमित्त. मने दृष्टिोपना निवा२णने માટે રક્ષાપટ્ટલિકા, દેરી આદિના બંધનરૂપ કૌતુક, અનેક પ્રકારના મંત્રોથી ઔષધ આદિથી મિશ્રિત જળથી સ્નાન કરવારૂપ વિજ્ઞાપન, હમ જપાદિ રૂપ शांति भ, तमे “ सजणस्स परिजणस्स य निययस्स य जीवियस परिरक्खणदाए” पुत्राहि ३५ मात्भीय ननी, हास हासी २६ ३५ परिनानी तथा पाताना वननी २क्षाने मोटे न्यारे “ससिरविगहोवरागविसमेसु कुणह" શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy