SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० २ सू० ११ मृषावादीनां जीवघातकवचननिरूपणम् २१७ कवोयए य साहेति सउणीणं ' तित्तिरवर्तकलावकांश्च कपिञ्चलकपोतकांश्च साधयन्ति शाकुनिकानां, तित्तिराः-मसिद्धाः, वर्तकाः' वटेर' इति भाषा प्रसिद्धाः लावका: लावा इति भाषा प्रसिद्धाः कपिञ्जला: तन्नामकपतिविशेषाः 'कुरझ' इति प्रसिद्धाः, कापोतका पारापतकाः 'कबूतर ' इति भाषा प्रसिद्धाः एतान् शाकुनिकानां पक्षिघातकान् प्रति दर्शयन्ति ' झसमगरकच्छ भे य साहेति मच्छि. याण' झपमकरकच्छपांश्च साधयन्ति मरिसकानां-झपाः मत्स्याः मकरकच्छपाश्च प्रसिद्धास्तान् हन्तुं मत्सिकानां मत्स्याः पण्यं येषां ते मात्सिका धीवरास्तान् प्रति जलाशयादिकं दर्शयन्ति 'संखंकेखुल्लगे य साहेति मगराणं ' शङ्खडान् क्षुल्लकांश्च साधयन्ति मकराणां शङ्खाः प्रसिद्धा अङ्का:-तज्जातीयाः क्षुल्लकाः 'कौडी" इति भाषा प्रसिद्धा एतान् मकरतुल्यजलविहारि धीवरान कथयन्ति 'अयगर: गोणसमंडलिदव्वीकरमंडलीय साहेति बालियाणं' अजगर गोनसमण्डलि दर्वीकर मुकुलिनश्च साधयन्ति व्यलपानांतत्र अजगराः प्रतीताः सर्पविशेषाः, गोनसाः फणरहिताः द्विमुखसाः, मण्डलिनः सर्पविशेपाः, दर्वीकरा: फणकारकाः सर्पाः, मुकुलिनः ईषत् फणकारकास्तान् व्यालपानांव्यालग्राहकान् प्रति सर्पस्थलानि हैं ( तित्तिर वट्टग लावगे य कविजलकवोयए य साहेति सउणीणं) तथा तीतरों को, वटेरों को लावापक्षियों को, कपिंजलों को और कबूतरों को शाकुनिकों-इनके मारने वालों के लिये बतला देते हैं (झसमगरकच्छभे य साहेति मच्छियाणं) तथा धीवरों-मच्छीमारों के लिये मच्छियों, मगरों एवं कच्छपों के जलाशयों को दिखला देते हैं। ( संखंके खुल्लगे य साहेति मगराणं) तथा (मगराणं) जल में फिरने वाले धीवरों के लिये ये शंखों के, अंकोंके-विशेष प्रकार के शंखों के, क्षुल्लकों के-कोडियों के स्थानों को बतला देते हैं। (अयगर-गोणस-मंडलि-दव्वीकरमंडली य साहेति बालियाणं ) तथा जो व्यालिक सपेरे-सांप पकडने वाले होते हैं उन्हें अजगर के, गोनस दुसुही के, मंडली के, दविकरफणा फैलाने वाले सांप के, मुकुली-थोड़े रूप में फणा तानने वाले रवदृगलावगे य कपिंजलकवोयए य साहेति सउणीणं " तथा तेतर, मटेरपक्षीमा લાવા પક્ષીઓ, કપિલે અને કબૂતર આદિ પક્ષીઓ શકુનિકા (પારધીએ) नसतावी हे छ. " झसमगरकच्छ भे य साहेति मच्छियाण " तथा माछीमाराने માછલીઓ, મગર અને કાચબા જે જળાશયોમાં હોય તે જળાશયો બતાવી દે છે. " संखके खुल्लगे य साहेति मगराण" तथा " मगराणं " मा ३२ना२१ धावशन શંખનાં, અંકના વિશેષ પ્રકારના શંખકા, અને ક્ષુલ્લકનાં–કોડીઓનાં સ્થાને બતાવી छ “अयगर-गोणस-मंउलि-दव्वीकर मंडलीय साहेति बालियाणं" तथा व्यातिકને સાપ પકડનારને અજગરનાં, બે મુખવાળા ગોનસનાં, મંડલીનાં, દઊંકરનાં શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy