SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २१८ प्रश्नव्याकरणसूत्रे कथयन्ति, 'गोहासेहायसल्लगसरडगे य साहेति लुद्धकाण ' गोधाः सेहांश्च शल्यक शरटकांश्च साधयन्ति लुब्धकानां गोधाः भुजपरिसर्पविशेषाः ‘गोहाः' इति भाषा प्रसिद्धाः, सेहाश्व-भुजपरिसर्पविशेषा एव ' सहसहेली' इति भाषा प्रसिद्धास्तान् , शल्यक शरकटांश्च-शल्यकाः 'सीसोलिया' इति प्रसिद्धाः, शरटकाच-कृकलासाश्च 'गिरगिट ' करंगेटिया इति भाषा प्रसिद्धास्तान् , लुब्धकानां-पापर्धिकान् 'शिकरी' इति प्रसिद्धान् प्रति कथयन्ति । 'गयकुलवानरकुले य साहेति पासियाण' गजकुलवानरकुलानि च साधयन्ति पाशिकानां गजकुलानि वानरकुलानि च पाशिकानां पाशेन-गजबन्ध विशेषेण चरन्ति ये ते पाशिकाः गजादिबन्धनकारका स्तान् कथयन्ति । 'सुकवरहिणमयणसालकोइलहंसकुले सारसे य साहेति पोसगाणं' शुकवर्हिमदनशालकोकिलहंसकुलानि सारसांश्च साधयन्ति पोषकाणां-तत्र शुकाः मसिद्धाः, बहिणो मयूराः मदनशालाः सारिकाः, कोकिलाः, हंसाश्च प्रतीताः तेषां यानि कुलानिवृन्दानि तानि तथा सारसांश्च, पोषकाणां-पक्षिपालकान् प्रति कथयन्ति। ' वधबंधजायणं च साहेति गोम्मियाणं' वधवन्धयातनं च सर्प के निवासस्थानों को बतला देते हैं। (गोहा सेहा य सल्लग सरडगेय साहंति लुद्धगाणं) गोधा-गोह-सेह-सहेली, शल्यक-सीसोलिया, शरटक-कृकलास गिरगिट-गिरदीला; इन जीवों को जो शिकारी होते हैं। उन्हें बतला देते (गयकुल वानर कुले य साहेति पासियाणं ) तथा पाशिकजो गज आदिकों को पकड़ने वाले होते हैं उन्हें हाथियों को बंदरों को दिखला देते हैं, अर्थात् इनके रहने के स्थानों को कह देते हैं। (सुक बरहिण मयणसालकोइलहंसकुले सारसे य साहेति पोसगाणं ) तथा-जो पक्षिपोषक होते हैं उनसे तोता, मयूर, मैना, कोकिल, हँस इन के विषय में " इनको तुम पालो" ऐसा कहते हैं और " सारसपक्षियों को भी पालो" ऐसी सलाह देते हैं । ( वधबंधजायणं च साहेति गोम्मियाणं ) ફણા ફેલાવનાર સાપનાં, મુકુલીનાં-થોડા પ્રમાણમાં ફણા ફેલાવનારા સાપનાં निवास स्थान मतपीछे “ गोहा सेहा य सल्लग सरडगे य साहेति लुद्धगाण ।' गोधा-३, सह-ससी, २८५४-सीसोसीयत २२८४-४६॥स गिटअन्य कोरे । शिशमाने मतावी हे छ. “ गयकुलवानरकुलेय साहेति पासियाणं " तथा पशिजीने-१०४ २ाहिने ५४ाराने हाथीमा तथा वानराना निवासस्थान मतापी हे छ. “सुकवरहिणमयणसालकोइलहंसकुले सारसे य साहेति पोसगाणं" तथा पक्षासाने पाणना२ने ते पोपट, भा२, भेना કોયલ, હંસ વગેરે પાળવાનું કહે છે. અને સારસ પક્ષીઓને પણ પાળવાની सबाड माघे छ " वधबंधजायणं च साहेति गोम्मियाणं " अ५२॥धान र શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy