SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० २ ० ६-७ नास्तिकवादिमतनिरूपणम् १९५ भेदं केवलमर्णवस्वरूपं तमोभूतमासीत्, तत्र तपस्तप्यमानस्य शयानस्य विभो - भगवतो नाभेः कमलमुदपद्यत तत्र ब्रह्मा समुत्पन्नस्तस्मात् सुरासुरमनुजतिर्यक् स्थावरजङ्गमभूतमभूतभेद विशेषविशिष्टं जगदुत्पन्नम् । इति एवमुक्तरीत्या अलियं ' अलीकम्=असत्यं ' पयंपंति ' प्रजल्पन्ति । एतेषामलीकत्वं भ्रान्तज्ञानिभिर्निरूपितत्वात् ॥ सू० ६ ॥ 6 पुनरप्याह -- ' पयावरणा ' इत्यादि । मूलम् - पयावइणा इस्सरेण य कयत्तिकेइ । एवं विण्हुमयं कसिणमेव य जगति केइ । एवमेके वदंति मोर्स - एगो आया अकारगो वेदगो य सुकयस्स य दुक्कयस्स य करणाणि कारणाणि य सव्वा सव्वहिं च णिच्चो य णिक्किओ निग्गुणो य अणुवलेवओत्ति || सू० ७ ॥ टीका- ' पयावरणा' प्रजापतिना = कृतमिदं जगदिति केचित् । एतदलीकता प्रमाणवादितत्वात् । तथा ' इस्सरेण ' इश्वरेण च ' कयति ' कृतमिति ' के ' नर, गंधर्व, यक्ष, राक्षस, किन्नर, गरुड, महोरग आदि समस्त विविध भेद नष्ट थे- यह तो केवल अंधकाराच्छादित अर्णव स्वरूप था । इसमें तपस्या करते हुए विभु भगवान् की नाभि से एक कमल उत्पन्न हुआ। उस कमल में ब्रह्माजीने जन्म लिया । उनसे फिर सुर, असुर, मनुज, तिर्यच, स्थावर आदि अनेक जीवों के भेद प्रभेद वाला यह जगत् उत्पन्न हुआ। इस प्रकार असद्भाववादियों की ये दोनों प्रकारकी मान्यताएँ भ्रान्त ज्ञानियों द्वारा निरूपित होने के कारण मृषावादरूप ही हैं | सू०५ ॥ फिरभी इन्हीं को कहते हैं - 'पयावरणा' इत्यादि । टीकार्थ - ( पयावरणा इस्सरेण य कयत्ति केइ ) कितनेक व्यक्ति रंगम अभर, नर, गंधर्व, यक्ष, राक्षस, डिनर गरुड, महोरग, माहि सभસ્ત વિવિધ ભેટ્ઠનું અસ્તિત્વ ન હતું. તે તે કેવળ અંધકારથી છવાયેલ સાગર સ્વરૂપ હતું. તેમાં તપસ્યા કરતા વિષ્ણું ભગવાનની નાભિમાંથી એક કમળ પેદા થયું તે કમળમાં બ્રહ્માજીએ જન્મ લીધા, તેમણે સુર, અસુર, મનુષ્ય, તિર્યંચ, સ્થાવર આદિ અનેક જીવેાના ભેદ પ્રભેદથી યુક્ત આ જગત રચ્યું. આ પ્રકારની અસદ્ધાવવાદીઓની તે મને પ્રકારની માન્યતાએ ભ્રાન્તનાનીએ द्वारा नि३पित थयेस होवाथी भृषावाद ३५ ४ छे. ॥ सू-५ ॥ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy