SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनीटीका अ० १ सू० ४४ एकेन्द्रियदुःखनिरूपणम् १४३ तत् - अनन्तकायरूपम् । ' तत्थ वि ' तत्राऽपि 'पत्तेयसरीरजीवेसु य ' प्रत्येकशरीरजीवेषु = पूर्वोक्तपृथिव्यादिप्रत्येक वनस्पतिपर्यन्तेषु ' असंखेज्जं ' असंख्येयम् असंख्यातावसर्पिणी रूपं कालं यावत् भ्रमन्ति । 'अनंतकाए ' अनन्तकाये साधारण वनस्पतिशरीरे कन्दमूलादिषु ' अनंतकालं ' अनन्तकालम् = अनन्तावसfiogafर्पणी लक्षणं भ्रमन्ति = पर्यटन्ति । उक्तञ्च - “ असंखोसप्पिणि उस्सप्पिणी उ अगिंदियाण य चउन्हं । ताओ चैव अनंता, वणस्सईए उ बोद्धव्वा ॥ १ ॥ " इति ॥ छाया - असंख्यावसर्पिण्युत्सर्पिण्य एकेन्द्रियाणां च चतुर्णाम् । ताथैवाऽनन्ता वनस्पतौ तु बोद्धव्याः ॥ १ ॥ " इति । है, और इसका उदय अनन्तकाय वनस्पति के होता है । ( तत्थवि पत्तेयसरीरजीवेसु) पापी जीव इन पृथिव्यादि से लेकर प्रत्येक वनस्पति की योनियों में ( असंखेज्जं कालं ) असंख्यात अवसर्पिणी असंख्याय उत्सfर्पणी कालतक जन्म मरण के दुःख भोगते हैं । तथा (अनंतकाए अनंतकालं च ) साधारण वनस्पतिरूप कन्द मूलादिकों में अनंत उत्सर्पिणी और अनंत अवसर्पिणी कालतक जन्म मरण के कष्ट भोगते हैं । कहा भी है "असंखोसप्पिणि उस्सप्पिणी उ एगिंदियाण य चउन्हें । ताओ चैव अनंता, वणस्सईए उ बोद्धव्या ॥१॥” इति ॥ एकेन्द्रिय पृथिवी आदि चारों में घूमने का काल असंख्यात उत्सर्पिणी अवसर्पिणी है तथा वनस्पति में साधारण - अनंतकाय में घूमने का काल अनंत उत्सर्पिणी अवसर्पिणीरूप है || १॥ “ तत्थवि पत्तेयसरीरजीवेसु પાપી જીવ આ પૃથિવી આદિથી લઈને प्रत्ये वनस्पतिनी योनीभां “ असंखेज्जं काल" असण्यात अवसर्पिणी असज्यात उत्सर्पिणी आज सुधीन्भ भरगुनां दुःजो लोगवे छे, तथा “अनंत काए अनंतकाल च” साधारणु वनस्पति३य उन्हभू महिमां अनंत उत्सर्पिणी અને અનંત અવસર્પિણી કાળ સુધી જન્મ મરણનાં કષ્ટો ભાગવે છે. કહ્યું પણ છે, उन्हं । “ असंखोसप्पिणि उस्सप्पिणी उ एगिंदियाण य तओ व अणता, वणसईए उ बोद्धव्वा ॥ १ ॥ इति ॥ એકેન્દ્રિય પૃથિવી આદિ ચારેમાં પરિભ્રમણના કાળ અસખ્યાત ઉત્સર્પિણી અવસર્પિણી છે, તથા વનસ્પતિમાં-સાધારણ–અનંતકાયમાં પરિભ્રમણના કાળ અનંત ઉત્સર્પિણી અવસર્પિણી રૂપ ॥૧॥ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર 27
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy