SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनीटीका अ० १ सू० ४१ चतुरिन्द्रियदुःखनिरूपणम् पाणिवधकारकाः नरकात्मत्यागतास्तिर्यपञ्चेन्द्रिययोनिषु समुत्पन्नाः कठोरतराणि दुःखान्यनुभवन्तीति सङ्कलितोऽर्थः ॥ सू० ४० ॥ तिर्यक् पञ्चेन्द्रियदुःखानि वर्णयित्वा साम्प्रतं चतुरिन्द्रियदुःखानि वर्णयन्नाह-' भमर' इत्यादि। मूलम्-भमर-मसग-मच्छियाइएसु य जाइकुलकोडिसयसहस्सहिं नवहिं चउरिदियाण तहिं तहिं चेव जम्मण मरणाणि अणुहवंता कालं संखिजं भमंति नेरइयसमाण तिव्वदुक्खाफरिसरसणघाणचक्खुसहिया ॥ सू० ४१॥ टीका-' भमर-मसग-मच्छियाइएमु ' भ्रमरमशकमक्षिकादिकेषु = प्रसिद्धेषु 'चउरिदियाण' चतुरिन्द्रियाणां 'नवर्हि ' नवसु-नवसंख्यकेषु ‘जाइकुलकोडिसयसहस्से हिं ' जातिकुलकोटिशतसहस्रेषु = जातौ = चतुरिन्द्रियजातो यानि कुलानि-भ्रमरायनेकाकाराणि, तेषां कोटया विभागाः अन्तर्भेदाः तेषां शतसहस्रेषु लक्षेषु-नवलक्षचतुरिन्द्रियजातिकुलकोटिषु इत्यर्थः, 'तहिं तहिं चेव' को अशातवेदनीयकर्मोदयसे उद्भूत हुए दुखों में भी कठोतर कर्मजन्यदुःखों को (पावेंति ) भोगते हैं-अर्थात्-वे प्राणिवधकारक जीव नरकसे निकलकर तिर्यञ्चपंचेन्द्रियों में उत्पन्न होते हैं और वहां कठोर :खों को प्राप्त करते हैं ॥सू. ४०॥ वे पापी जीव चतुरिन्द्रिय जीवों में उत्पन्न होकर किस प्रकार के दुःखों को भोगते हैं जिसका वर्णन करते हैं-' भमर-मसग ' इत्यादि। टीकार्थ-(भमर-मसग-मच्छियाइएसु चउरिदियाण नवहिं जाइकुलकोडिसयसहस्से हिं) भ्रमर, मशक, मक्षिका आदि चतुरिन्द्रिय जीवों के नौ लाख जातिकुल कोटियों में (तहिं तहिं चेव जम्मणमरणाणि) वहीं वहीं । ४२ai ५ पधारे ४२ भन्य हुमाने "पावेंति" भागवे छे. मेटस કે પ્રાવધ કરનાર છો નરકમાથી નીકળીને તિર્યંચ પંચેન્દ્રિમાં ઉત્પન્ન થાય છે અને ત્યાં વધારેમાં વધારે આકરાં દુઃખ પ્રાપ્ત કરે છે સૂ. ૪ તે પાપી જી ચતુરિન્દ્રિય જીવોમાં ઉત્પન્ન થઈને કેવા પ્રકારનાં દુઃખ लोग छ तेनु वाणुन ४२di सूत्र १२ 33 छ-'भमरमसग" त्याह.. टी -“भमर, मसग, मच्छियाइएसु चउरिदियाण नवहिं जाइकुलकोडिसयसहस्से हिं" प्रभ२, भ॥४, भाभी माहि यौन्द्रिय छवानी नवसामा२नी ततिसामा "तहिं तहिं चेव जम्मणमरणाणि." ते ते योनियोमा यतुरिन्द्रिय वामां શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy