SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १३८ प्रश्रव्याकरणसूत्रे तत्र तत्रैव = चतुरिन्द्रियेष्वेव ' जम्मणमरणाणि ' जन्ममरणानि 'अणुहवंता ' अनु भवन्तः = कुर्वन्तः 'नेरइयसमाणतिब्बदुक्खा ' नैरयिकसमानतीत्रदुःखाः =नारकैः समानानि नरके नारकाः यादृशानि दुःखानि अनुभवन्ति तत्तुल्यान्येव तीव्राणि= कठोराणि असह्यानीत्यर्थः दुःखानि येषां ते तथा नारकदुःखतुल्यासह्य वेदनावन्तः, 'फरिस - रसण घाण चक्खुसहिया ' स्पर्श- रसन-प्राण-चक्षुः सहिताः = स्पर्शादीन्द्रियचतुष्टययुक्ताः 'संखिज्जं कालं' संख्यातं कालं = संख्यातवर्षसहस्रं कालं यावत् 'भमंति' भ्रमन्ति = पुनः पुनर्योनितो योनिं प्राप्नुवन्तीत्यर्थः ॥ ४१ ॥ अथ त्रीन्द्रिय दुःखानि वर्णयति 'तहेवे ' त्यादि । मूलम् — तहेव तेइंदिएस कुंथु पिवीलिया उद्देहियाइएसु य जाइकुलकोडिसयस हस्सेहिं अहिं अणूणगेहिं तेइंदि - दियाण तहिं तहिं चैव जम्मण मरणाणि अणुहवंता कालं संखेज्जगं भमंति नेरइयसमाणतिव्वदुक्खा फरिस - रसण - घाण - संपउत्ता ॥ सू० ४२ ॥ टीका – ' तहेब ' तथैव= चतुरिन्द्रियेषु यथा दुःखान्यनुभवन्ति तथैव 'ते इंदिry ' त्रीन्द्रियेषु ' कुंधु - पिवीलिया उद्देहियाइएस ' कुन्थु पिपीलिकोपदेहि पर - चतुरिन्द्रिय जीवों में ही जन्म मरणों को ( अणुहवंता ) करते हुए वे पापी जीव (नेरइयसमाणतिव्वदुक्खा) नरकगति जैसे असह्य दुःखों को भोगते हुए (फरिस - रसण - घणचक्खु सहिया ) स्पर्शन, रसना, घ्राण और चक्षु इन इन्द्रियों से युक्त हुए ये चतुरिन्द्रिय जीव ( संखिजं कालं) संख्याता हजार वर्षतक ( भमंति) उसी योनि में जन्म मरण करते रहते हैं ॥ सू. ४१ ॥ अब त्रीन्द्रिय जीवों के दुःखों को वे भोगते हैं ऐसा वर्णन सूत्रकार "" ४ ४न्भ भए “अणुहवंता " अनुभवता ते पाथी वो “नेरइयसमाणतिव्व दुक्खा नर गति देवां असा दुःजो लोगवे छे भने “फरिस - रसण- घाण -चक्खुसहिया ” स्पर्शन, रसना, धाणु, भने यक्षु मे यार इन्द्रियोथी युक्त ते यतुरिन्द्रिय वो “ संखिज्जं कालं " संज्यात डुन्नर वर्ष सुधी "भमंति” ते योनिमां न्म भर अनुभव्या उरे छे, ॥सू-४१॥ 66 હવે તે ત્રીન્દ્રિય જીવા જે દુઃખા ભાગવે છે તેવુ સૂત્રકાર વર્ણન કરે શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy