SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अर्थवोधिनि टीका वर्ग २ दिर्घसेनादि १३ कुमारवर्णनम् तस्मिन् काले तस्मिन् समये राजगृहं, नगरं, गुणशिलकं चैत्यम्, श्रेणिको राजा, धारिणी देवी, सिंहः स्वप्ने, यथा जालेस्तथा जन्म, बालत्वं, कलाश्च । नवरं विशेषः-दीर्घसेनः कुमारः। सा चैव वक्तव्यता यथा जाले. यावद् अन्तं करिष्यति। ___ एवं त्रयोदशानामपि राजगृहं नगरं, श्रेणिकः पिता, धारिणी माता । त्रयोदशानामपि षोडश वर्षाणि पर्यायः, आनुपूर्व्या विजये द्वौ, वैजयन्ते द्वौ, जयन्ते द्वौ, अपराजिते द्वौ, शेषा महाद्रुमसेनादयः पञ्च सर्वार्थसिद्धे । एवं खलु जम्बूः! श्रमणेन यावत्संप्राप्तेन अनुत्तरोपपातिकदशानां द्वितीयस्य वर्गस्यायमर्थः प्रज्ञप्तः। मासिक्या संलेखनया द्वयोरपि वर्गयोः ।। मू० २॥ ॥ द्वितीयो वर्गः समाप्तः ॥ टीका-भदन्त ! हे भगवान् यदि खलु यावत् सकलगुणयुक्तेन समाप्तेन सिद्धिगति प्राप्तवता श्रमणेन भगवता श्रीमहावीरेण अनुत्तरोपपातिकदशानाम् =अनुत्तरोपपातिकदशाङ्गस्य द्वितीयस्य वर्गस्य त्रयोदशाध्ययनानि प्रज्ञप्तानिकथितानि, भदन्त ! हे भगवान् ! द्वितीयस्य खलु वर्गस्य प्रथमस्याध्ययनस्य= द्वितीयवर्णान्तर्गत-प्रथमाध्ययनस्य यावत् सकलगुणयुक्तेन संप्राप्तेन-सिद्धिगति प्राप्तवता श्रमणेन भगवता श्रीमहावीरस्वामिना कोऽर्थः प्रज्ञप्तः कथितः ? । सुधर्मा स्वामी कथयति-एवम्-उक्तप्रकारेण खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहं नगरम् । गुणशिलकं-गुणशिलकाख्यं चैत्यम् उद्यानम् श्रीजम्बूस्वामी श्रीसुधर्मा स्वामीसे पूछते हैं-'जइ णं भंते' इत्यादि। हे भदन्त ! निर्वाणपदप्राप्त सकलगुणालङ्कृत श्रमण भगवान् महावीर स्वामीने यदि अनुत्तरोपपातिकदशाङ्ग सूत्र के द्वितीय वर्ग के तेरह (१३) अध्ययन कहे है, तो हे भदन्त ! मुक्तिप्राप्त श्रमण भगवान् महावीरने द्वितीय वर्ग के प्रथम अध्ययन का क्या अर्थ प्रतिपादित किया है । श्री सुधर्मा स्वामी कहते हैं-हे जम्बू ! उस काल उस समय श्री स्वामी सुधर्मा स्वाभीर पूछे छे—'जइ णं भंते' त्याह. હે ભગવાન!નિર્વાણપદપ્રાપ્ત સકળગુણલંકૃત શ્રમણ ભગવાન મહાવીર સ્વામીએ જે અનુત્તરપપાતિકદશાંગ સૂત્રના દ્વિતીય વર્ગના તેર (૧૩) અધ્યયન કહ્યા છે તે છે ભગવનમુકિતપ્રાપ્ત શ્રમણ ભગવન્ત મહાવીરે દ્વિતીય વર્ગના પ્રથમ અધ્યયનના શું અર્થે પ્રતિપાદિત કર્યા છે.? શ્રી સુધર્મા સ્વામી કહે છે–હે જંબૂ! તે કાળ તે સમયમાં રાજગૃહ નામે શ્રી અનુત્તરોપપાતિક સૂત્ર
SR No.006337
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages218
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anuttaropapatikdasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy