SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ४२ श्री अनुत्तरोपपातिकदशाङ्गसूत्रे कथितः, (१०) सिहः (११) सिंहसेनः, (१२) महासिंहसेनश्च, आख्यातः - द्वादशः कथितः । (१३) त्रयोदशेऽध्ययने पुण्यसेनो भवति इत्ययं बोद्धव्य । । सू. १ । पुनर्जम्बूस्वामी पृच्छति - 'जइ णं भंते !' इत्यादि । मूलम् - जइ णं भंते ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स तेरस अज्झयणा पण्णत्ता । दोच्चस्स णं भंते ! वग्गस्स पढमस्स अज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पण्णत्ते ? । एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं रायगिहे णयरे, गुणसिलए चेइए, सेणिए राया, धारिणी देवी, सीहो सुमिणे, जहा जालिस्स तहा जम्मं, बालत्तणं, कलाओ, नवरं दीहसेणे कुमारे । सच्चैव वत्तव्वया जहा जालिस्स जाव अंतं काहिति । एवं तेरसहवि रायगिहे णयरे, सेणिओ पिआ, धारिणा माया, तेरसहवि सालस वासा परियाओ, आणुपुव्वीए विजए दोण्णि, वेजयन्ते दोण्णि, जयंते दोण्णि, अपराजिते दोण्णि, सेसा मुहादुमसेणमाई पंच सब्वसिद्धे । एवं खलु जंबू ! समणेणं जाव संपत्तेणं अणुतरोववाइयदसाणं दोच्चस्स वग्गस्स अयमडे पण्णत्ते । मासिया संलेहणार दासु वि वग्गेसु ॥ सू० २ ॥ ॥ विइओ वग्गो समत्तो ॥ छाया - यदि खलु भदन्त ! श्रमणेन यावत्संप्राप्तेनानुत्तरोपपातिकदशानां द्वितीयस्य वर्गस्य त्रयोदशाध्ययनानि प्रज्ञप्तानि, द्वितीयस्य खलु भदन्त । वर्गस्य प्रथमस्याध्ययनस्य श्रमणेन यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? । एवं खलु जम्बूः ! दन्त (६) हल्ल, (७) द्रुम, (८) द्रुमसेन, (९) महादुमसेन, (१०) सिंह, (११) सिंहसेन, (१२) महासिंहसेन, (१३) पुण्यसेन || सू० १ ॥ (4) शुद्धहन्त (६) इस (७) द्रुभ (८) द्रुमसेन (E) भहादुभसेन (१०) सिंह (११) सिंहसेन (१२) महासिंहसेन (१३) पुन्यसेन (सू० १) શ્રી અનુત્તરોપપાતિક સૂત્ર
SR No.006337
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages218
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anuttaropapatikdasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy