SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ अर्थबोधन टीका वर्ग २ दीर्घसेनादि १३ कुमारवर्णनम् ४१ दशानाम्=अनुत्तरोपपातिकदशाख्यस्य नवमस्याङ्गस्य प्रथमस्य वर्गस्य अयम् = पूर्वोक्तः अर्थः =भावः प्रज्ञप्तः कथितः । भदन्त ! हे भगवन ! अनुत्तरोपपातिक दशानाम्=अनुत्तरोपपातिकदशाङ्गस्य द्वितीयस्य वर्गस्य यावत् - सकलगुणयुक्तेन संप्राप्तेन = मुक्ति प्राप्तवता श्रमणेन भगवता श्रीमहावीरस्वामिना कोऽर्थः प्रज्ञप्तः ? | सुधर्मा स्वामी कथयति - हे जम्बूः ! यावत् = पूर्वोक्तसकलगुणयुक्तेन संप्राप्तेन मुक्तिं लब्धवता श्रमणेन भगवता श्रीमहावीरस्वामिया अनुत्तरोपपातिकदशानाम् = अनुत्तरोपपातिकदशाङ्गस्य एवं वक्ष्यमाणरीत्वा त्रयोदशाध्ययनानि प्रज्ञप्तानि = कथितानि, तद्यथा - यद्यथा = येन प्रकारेण भगवत्कथनं तत्तथा कथयामीत्यर्थः । (१) दीर्घसेनः, (२) महासेनः, (३) लष्टदन्तः, (४) गूढदन्तः, (५) शुद्धदन्तः, (६) हल्लः, (७) द्रुमः, (८) द्रुमसेनः, (९) महाद्रुमसेनः, आख्यातः= हे भदन्त ! पूर्वोक्त सकलगुणालङ्कृत मुक्तिप्राप्त श्रमण भगवान् महावीरने श्री - अनुत्तरोपपातिकदशांगनामक इस नवमे अङ्ग के प्रथम वर्गका यह अर्थ प्ररूपित किया है तो हे भगवन् ! सकलगुणयुक्त मुक्तिप्राप्त श्रमण भगवान् महावीर स्वामीने इस अनुत्तरोपपातिकदशाङ्ग सूत्र के द्वितीय वर्गका क्या अर्थ कहा है ?, अर्थात् उसमें किस विषय का वर्णन किया गया है ? | श्री सुधर्मा स्वामी कहते हैं जम्बू ! पूर्वोक्त समस्त गुणों से अल कृत मुक्ति प्राप्त श्रमण भगवान महावीरने इस अनुतरोपपातिकदशाङ्गसूत्र के तेरह अध्ययन प्ररूपित किये हैं, वे इस प्रकार हैं (१) दीर्घसेन, (२) महासेन, (३) लष्टदन्त, (४) गूढदन्त (५) शुद्ध હે ભગવન્! પૂર્વાંત સકલગુણાલંકૃત મુકિતપ્રાપ્ત શ્રમણ ભગવાન મહાવીરે શ્રીઅનુત્તર પપાતિકદશાંગ નામક આ નવમા અંગના પ્રથમ વર્ગના આ અર્થ પ્રરૂપિત કર્યાં છે તા ભગવન્! સકલગુણયુકત મુકિતપ્રાપ્ત શ્રમણ ભગવાન મહાવીર સ્વામીએ આ અનુત્તરાપપાતિકદશાંગ સૂત્રના દ્વિતીય વના શું અર્થ કહ્યા છે? અર્થાત્ તેમાં કયા વિષયનું વર્ણન કર્યુ છે. શ્રીસુધર્મા સ્વામી કહે છેજ' ! પૂકિત સ ાથી યુકત મુકિતપ્રાપ્ત શ્રમણ ભગવાન મહાવીરે આ અનુત્તરાપાતિકદશાંગ સૂત્રના તેર (૧૩) અધ્યયન પ્રરૂપિત ईर्ष्या छे ते या प्रमाणे छे - (१) दीर्घसेन (२) महासेन (3) सष्टहन्त (४) गूढहन्त શ્રી અનુત્તરોપપાતિક સૂત્ર
SR No.006337
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages218
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anuttaropapatikdasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy