SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ 297 मुनिकुमुदचन्द्रिका टीका, शास्त्रप्रशस्तिः नगरादिवर्णनादारभ्य बोधिलाभान्तक्रियादि सर्व सविस्तरं ज्ञाताधर्मकथावद् विज्ञेयम् // मू० 20 // // इति श्रीमदन्तकृतदशाङ्गसूत्रं समाप्तम् // अथ शास्त्रप्रशस्तिः पारेख-गोत्र-जातस्य, मोर्वीभूपाहतस्य च / श्रेष्ठिनिर्भयरामस्य, राजकोटस्थसमनि // 1 // नामतः शान्तिसदने,नवम्यां कार्तिके सिते / यधिके द्विसहस्रेऽब्दे, टीकेयं पूर्णतां गता // 2 // इति श्रीविश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापाऽऽलापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त- जैनशास्त्राचार्य'-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलाल-व्रतिविरचिता अन्तकृतदशाङ्गसूत्रस्य मुनिकुमुदचन्द्रिका टीका समाप्ता // // शुभं भूयात् // - - से लेकर बोधिलाभ और अन्तक्रियादि का सविस्तर वर्णन ज्ञाताधर्मकथाङ्ग के समान जानना चाहिये // सू० 20 // // इति अन्तकृतसूत्र संपूर्ण // વર્ણન સંક્ષેપથી કરવામાં આવ્યું છે. નગર આદિથી માંડીને બેધિલાભ અને અંતક્યિા मार्नुि सविस्ता२ वर्णन ज्ञाताधम यांनी समान मे. (सू० 20) ઈતિ અન્નકૃતસૂત્ર સંપૂર્ણ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy