SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ २९६ अन्तकृतदशाङ्गसूत्रे "एवं खलु जंबू !' एवं खलु जम्बूः !-हे जम्बूः ! एवम् = अनेन पूर्वोक्तमकारेण खलु 'समणेणं भगवया महावीरेणं आइगरेणं' श्रमणेन भगवता महावीरेण आदिकरण 'जाव संपत्तेणं' यावत्संप्राप्तेन = यावत् सिद्धिगतिनामधेयं स्थानं गतेन 'अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पण्णत्ते' अष्टमस्याङ्गस्य अन्तकृतदशानाम् अयमर्थः प्रज्ञप्तः = अन्तकृतां मुनीनां जन्मप्रभृतिमोक्षपर्यन्तवर्णनरूपोऽर्थ उक्तः, 'त्ति बेमि' इति ब्रवीमि । हे जम्बूः ! यथा भगवत्समीपे मया श्रुतं तथैव त्वां प्रति ब्रवीमि । पुनः सुधर्मा स्वामी कथयति-हे जम्बूः ! 'अंतगडदसाणं अंगस्स एगो सुयक्खंधो' अन्तकृतदशानामङ्गस्य एकः श्रुतस्कन्धः, 'अट्ठ वग्गा' अष्ट वर्गाः, 'अट्ठसु चेव दिवसेसु उदिसिज्जंति' अष्टसु एव दिवसेषु उद्दिश्यन्ते = उपदिश्यन्ते । 'तत्थ पढमबितियवग्गे दस दस उद्देसगा' तत्र प्रथमद्वितीयवर्गयोः दश दश उद्देशकाः, 'तइयवग्गे तेरस उद्देसगा' तृतीयवर्गे त्रयोदश उद्देशकाः, 'चउत्थपंचमवग्गे दस दस उद्देसगा' चतुर्थपञ्चमवर्गयोर्दश दश उद्देशकाः, 'छट्ठवग्गे सोलस उद्देसगा' षष्ठवर्गे षोडश उद्देशकाः, 'सत्तमनग्गे तेरस उद्देसगा' सप्तमवर्गे त्रयोदश उद्देशकाः, 'अट्ठमवग्गे दस उदेसगा' अष्टमवर्गे दश उद्देशकाः, । 'सेसं जहा नायाधम्मकहाणं' शेषं यथा ज्ञाताधर्मकथानाम्-शेष संक्षिप्तोक्तिवशादवशिष्टं भगवान के समीप जैसा मैंने सुना उसी प्रकार तुम्हें कहा । इस अन्तकृत में एक श्रुतस्कन्ध और आठ वर्ग हैं। इसको पर्युषण के आठ दिनों में बाचा जाता है। इसके प्रथम और द्वितीय वर्ग में दस-दस उद्देश-अध्ययन हैं, तीसरे वर्ग में तेरह, चौथे और पाँचवें वर्ग में फिर दस-दस अध्ययन हैं, छठे वर्ग में सोलह, सातवें और आठवें में क्रमशः तेरह और दस अध्ययन हैं। इस सूत्र में नगरादि का वर्णन संक्षेप में किया गया है। नगर आदि પ્રરૂપિત કર્યો છે. ભગવાનની પાસે જે પ્રમાણે સાંભળ્યું તે પ્રકારે મેં તમને સંભળાવ્યું. આ અન્નકૃતમાં એક શ્રુતસ્કન્ધ અને આઠ વર્ગ છે. આ સૂત્ર પર્યુષણના આઠ દિવસમાં વંચાય છે. એના પ્રથમ અને દ્વિતીય વર્ગમાં દશ દશ ઉદ્દેશ-અધ્યયન છે. ત્રીજામાં તેર, ચોથા અને પાંચમાં વર્ગમાં દશ દશ અધ્યયન છે. છ વર્ગમાં સળ, સાતમા અને આઠમામાં ક્રમશ: તેર અને દશ અધ્યયન છે. આ સૂત્રમાં નગર આદિનું શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy