SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २९२ अन्तकृतदशाङ्गसूत्रे सूत्रानुसारेण सम्यगाराध्येति भावः, 'जेणेव अजचंदणा अन्जा' यत्रैव आर्यचन्दनाऽऽर्या 'तेणेव उवागच्छइ' तत्रैव उपागच्छति, 'उवागच्छित्ता अजचंदणं अजं वंदइ णमंसइ' उपागत्य आर्यचन्दनामार्या वन्दते नमस्यति, 'वंदिता णमंसित्ता बहूहिं चउत्थेहिं जाव भावेमाणी' वन्दित्वा नमस्यित्वा बहुभिश्चतुर्थैर्यावद् भावयन्ती-अनेकविधैश्चतुर्थादिमासार्धमासपर्यन्तैस्तपःकर्मभिरात्मानं भावयन्ती 'विहरइ' विहरति । 'तए णं सा महासेणकण्हा अज्जा' ततः खलु सा महासेनकृष्णाऽऽर्या 'तेणं ओरालेणं जाव उवसोभेमाणी २ चिटइ' तेन उदारेण तपसा यावत उपशोभमाना २ तिष्ठति ॥ सू० १७ ॥ ॥ मूलम् ॥ तए णं तीसे महासेणकण्हाए अजाए अण्णया कयाई पुवरत्तावरत्तकाले चिंता, जहा खंदयस्स जाव अजचंदणं अजं आपुच्छइ जाव संलेहणा, कालं अणवकंखमाणी विहरइ । तए णं सा महासेणकण्हा अजा अज्जचंदणाए अजाए अंतिए सामाइयाइं एकारस अंगाई अहिज्जित्ता, बहुपडिपुन्नाइं सत्तरस वासाइं परियायं पालइत्ता, मासियाए संलेहणाए अप्पाणं झूसेत्ता, सर्टि भत्ताइं अणसणाए छेदेत्ता, जस्सट्टाए कीरइ जाव तमहं आराहेइ, चरिमउस्सासणीसासेहिं सिद्धा बुद्धा ॥सू०१८॥ वर्ष तीन सौ साठ दिन का माना गया है। इस तप में चढना ही है उतरना नहीं है। बाद में वह आर्या जहा आर्यचन्दनवाला आर्या थी वहीं आयी, और उन्हें वन्दन-नमस्कार किया। अनन्तर बहुत सी चतुर्थ आदि तपस्यायें करती हुई विचरने लगी । उन कठिन तपस्याओं के कारण वह आर्या अत्यन्त दुर्बल होगयी, तथापि आन्तरिक तेज के कारण अत्यन्त शोभायमान थी ॥ सू०१७॥ માનવામાં આવ્યા છે. આ તપમાં ચઢવું જ છે ઉતરવાનું નથી. પછી જ્યાં આર્યચંદનબાલા આર્યા હતી ત્યાં તે આર્યા આવી અને તેમને વંદન-નમસ્કાર કર્યો. અનન્તર ચતુર્થ આદિ ઘણુ તપસ્યા કરતી થકી વિચારવા લાગી. એ કઠિણ તપસ્યાઓને કારણે તે આર્યા અત્યંત દુર્બલ થઈ ગઈ, તથાપિ આંતરિક તેજને કારણે અત્યંત शोलायमान हती. (सू० १७) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy