________________
२९१
मुनिकुमुदचन्द्रिका टीका, महासेनकृष्णाचरितम् इयं महासेनकृष्णा आनुपूर्ध्या एकैकद्धया 'जाव आयंबिलसयं करेइ' यावदाचामाम्लशतं करोति, 'करित्ता चउत्थं करेई' कृत्वा चतुर्थं करोति ॥ मू० १६ ॥
॥ मूलम् ॥ तए णं सा महासेणकण्हा अजा आयंबिलवडूढमाणं तवोकम्मं चोदसहि वासेहिं तिहि य मासेहिं वीसेहि य अहोरत्तेहिं अहासुत्तं जाव सम्मं कारणं फासेइ जाव आराहेत्ता जेणेव अजचंदणा अज्जा तेणेव उवागच्छइ, उवागच्छित्ता अजचंदणं अजं वंदइ णमंसइ, वंदित्ता णमंसित्ता बहूहिं चउत्थेहि जाव भावेमाणी विहरइ । तए णं सा महासेणकण्हा अजा तेणं ओरालेणं जाव उवसोभेमाणी२ चिट्टइ ॥ सू० १७॥
॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं सा महासेणकण्हा अज्जा आयंबिलबमाणं तवोकम्मं चोदसहिं वासेहिं तिहि य मासेहिं वीसेहि य अहोरत्तेहिं' ततः खलु सा महासेनकृष्णा आर्या आचामाम्लवर्द्धमानं तपःकर्म चतुर्दशभिवर्षेत्रिभिश्च मासेविंशत्या च अहोरात्रैः 'अहासुत्तं जाव सम्मं कारण फासेइ' यथासूत्रं यावत् सम्यक् कायेन स्पृशति, 'जाव आराहिता' यावदाराध्य= उपवास किया। इस प्रकार 'आयम्बिल-वर्द्धमान' नामक तप पूरा किया ॥ सू० १६ ॥
___ इस प्रकार महासेनकृष्णा आर्या ने आयम्बिल-वर्द्धमान तपस्या का, चौदह वर्ष तीन मास और बीस दिनों में, सूत्रोक्तविधि से आराधन किया। इसमें आयम्बिल के दिन पाँच हजार पचास और उपवास के दिन एक सौ होते हैं, इसप्रकार सब मिला कर पाच हजार एक सौ पचास दिन होते हैं। यहां पर ઉપવાસ કરતી થકી એક આયંબિલ કર્યા અને ઉપવાસ કર્યો. આ પ્રકારે ‘આયંબિલવદ્ધમાન નામનું તપ પૂરું કર્યું (સૂ૦ ૧૬)
એ રીતે મહાસેનકૃષ્ણા આર્યાએ આયંબિલવદ્ધમાન તપસ્યાનું, ચૌદ વર્ષ ત્રણ માસ અને વીસ દિવસોમાં સૂત્રોકતવિધિથી આરાધન કર્યું. એમાં આયંબિલના દિવસ પાંચ હજાર પચાસ અને ઉપવાસના દિવસ એસે થાય છે. એ પ્રકારે બધા મળીને પાંચહજાર એકસે પચાસ દિવસ થાય છે. અહીં એક વર્ષના ત્રણસો સાઠ દિવસ
શ્રી અન્નકૃત દશાંગ સૂત્ર