SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ २९० ___अन्तकृतदशागसूत्रे यथा काल्यादयो निष्क्रान्तास्तथैवेयमपि । परमस्या वर्णने ‘णवरं' विशेषः अयम्- यदियम् 'आयंबिलवड्रमाणं तवोकम्म उवसंपजित्ताणं विहरई' आचामाम्लवर्द्धमानम् आचामाम्लं वर्तमानं यस्मिन् तपःकर्मणि तद् आचामाम्लवर्द्धमानम् , तपःकर्म उपसंपद्य विहरति, 'तं जहा' तद्यथा-तदेव दर्शयति'आयंविलं' इत्यादिना। 'आयंबिलं करेई' आचामाम्लं करोति, 'करित्ता चउत्थं करेइ, करित्ता बे आयंबिलाई करेई' कृत्वा चतुर्थ करोति, कृत्वा द्वे आचामाम्ले करोति, ‘करित्ता चउत्थं करेइ, करित्ता तिणि आयंबिलाई करेइ' कृत्वा चतुर्थ करोति, कृत्वा त्रीणि आचामाम्लानि करोति, 'करित्ता चउत्थं करेइ' कृत्वा चतुर्थ करोति, 'करित्ता चत्तारि आयंबिलाई करेइ' कृत्वा चत्वारि आचामाम्लानि करोति, 'करित्ता चउत्थं करेइ' कृत्वा चतुथै करोति, 'करित्ता पंच आयंबिलाई करेइ' कृत्वा पञ्च आचामाम्लानि करोति, 'करित्ता चउत्थं करेइ' कृत्वा चतुर्थ करोति, 'करित्ता छ आयंबिलाई करेई' कृत्वा षडाचामाम्लानि करोति, 'करित्ता चउत्थं करेइ' कृत्वा चतुर्थ करोति, 'करित्ता' कृत्वा, अनेन प्रकारेण क्रमश 'एकोत्तरियाए वुड्डीए' एकोत्तरिकया वृद्धया 'आयंबिलाइं वडूंति चउत्थंतरियाई' आचामाम्लानि वर्द्धन्ते चतुर्थान्तरितानि । स्वामीने कहा-हे जम्बू ! इस अध्ययन में महासेनकृष्णा का वर्णन है। यह भी महाराज श्रेणिक की रानी और महाराज कूणिक की छोटी माता थी। यह भी भगवान महावीर के समीप उपदेश सुनकर प्रव्रजित हुई, और चन्दनबाला आर्या की आज्ञा से 'आयम्बिल-वर्द्धमान' नामक तप करने लगी। सर्वप्रथम इसने आयम्बिल किया। दूसरे दिन उपवास किया। फिर दो आयम्बिल किये, उपवास किया। तीन आयम्बिल किये, उपवास किया। चार आयम्बिल किये, उपवास किया। पांच आयम्बिल किये, उपवास किया । यों बीच २ में उपवास करती हुई एक सौ आयम्बिल तक किये और જંબૂ! આ અધ્યયનમાં મહાસેનકૃષ્ણાનું વર્ણન છે. આ પણ મહારાજ શ્રેણિકની રાણી અને મહારાજ કુણિકની નાની માતા હતી. એ પણ ભગવાન મહાવીરની પાસે ઉપદેશ સાંભળી પ્રવ્રજિત થઈ અને ચંદનબાળા આર્યાની આજ્ઞાથી “આયંબિલ વર્લ્ડમાન” નામનું તપ કરવા લાગી. સૌથી પહેલાં તેમણે આયંબિલ કર્યું, બીજે દિવસે ઉપવાસ કર્યો, પછી બે આયંબિલ કર્યા, ઉપવાસ કર્યો, ત્રણ આયંબિલ કર્યા, ઉપવાસ કર્યો, ચાર આયંબિલ કર્યા, ઉપવાસ કર્યો, પાંચ આયંબિલ કર્યા, ઉપવાસ કર્યો, એમ વચવચમાં શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy